SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४२ प्रज्ञापनासत्र त्वात् तस्य वर्णइव वा; 'कुमुददलेइ वा कुमुददलमिति वा-कुमुदस्य-श्वेतपुष्पविशेषस्य कैरवनाम्ना प्रसिद्धस्य यद् दलं-पत्रं तस्य वर्णइव वा, 'पोंडरीयदलेइ ता' पुण्डरीकदकमिति पा-पुण्डरीकम्-सिताम्भोजं श्वेतकमलं तस्य दलं-पत्रं पुण्डरीकदलम् तस्य वर्णइव वा, 'सालिपिरासीति वा' शालिपिष्ट राशिरिति वा-शालीनां तण्डुलानां यः पिष्टराशि स्तस्यापि अतिशुम्रतया प्रसिद्धत्वात् तद्वर्णइव वा, 'कुडगपुष्फरासीति वा' कुटजपुष्पराशिरिति वा-कुटजानां गिरिमल्लिकानां यः पुष्पराशिः तस्यापि अतिशुभ्रतया प्रसिद्धत्वात् तस्य वर्णइव वा, 'सिंदुवारमल्लदामेइ वा' सिन्दुवारमाल्यदाम इति वा-सिन्दुवाराणां-श्वेतपुष्पविशेपाणां यमाल्यं तस्य दाम-स्रक्तद्वर्णइव वा, शुक्ललेश्या वर्णेन प्रज्ञप्ता, 'सेयासोएइ वा' श्वेताशोक इति वा-श्वेताशोकस्य वर्णइव वा, 'सेयकणवीरेइ वा' श्वेतकणवीर इति वा-श्वेत कणवीरस्य 'करवीर' इति नाम्ना भाषाप्रसिद्धस्य पुष्पविशेषस्य वर्णइव वा, 'सेयबंधुजीवएइ वा' श्वेतबन्धुजीवस्य पुष्पविशेषस्य वर्णन वा शुक्लद्रव्यात्मिका लेश्या शुक्ललेश्या वर्णेन प्रज्ञप्ता, भगवता अङ्कशङ्खादिना शुक्ल लेश्यावर्णे प्रतिपादिते सति गौतमः पृच्छति-'भवेएयारूवे' हे भदन्त ! कि भवेत् एतद्पा -अङ्कशङ्खादिरूपा शुक्ललेश्या ? भगवानाह'गोयमा ! हे गौतम ! 'णो इणटे सम?' नायमर्थः समर्थः नोक्ताओंयुक्त्योपपन्न: तत्र हेतुमाह-'सुक्कलेस्साणं एत्तो इतरिया चेव' शुक्ललेश्या खलु इत:--अङ्कशङ्खाध. समान, पुण्डरीक (श्वेत कमल) के दल समान, चावलों के आटे की राशि के समान, कुटज के फूलों की राशि के समान, सिंदुवार के फूलों की माला के समान श्वेत अशोक, श्वेत करवीर, अथवा श्वेत बन्धुजीव के पुष्प के वर्ण के समान शुक्ललेश्या का वर्ण कहा गया है। अंक, शंख आदि के वर्ण के समान, शुक्ललेश्या का वर्ण है, इस प्रकार भगवान् के द्वारा प्रतिपादन करने पर गौतमस्वामी प्रश्न करते हैं-भगवन् ! क्या शुक्ललेश्या इस प्रकार की होती है? भगवान् उत्तर देते हैं-गौतम ! यह अर्थ समर्थ नहीं है, अर्थात् यह युक्ति संगत नहीं है, क्योंकि शुक्ललेश्या अंक शंख आदि की अपेक्षा अतिशय इष्ट, વાદળાંની સમાન, સફેદ ફુલવાળા કુમુદદલની સમાન, પુંડરીક (ત) કમળદળની સમાન, ચોખાના લોટના સમૂહની સમાન, કુરજના કુલના ઢગલાની સમાન, સિંદુવારના ફુલેની માળાના સમાન, શ્વેતાશક, તકરવીર, અથવા શ્વેતબધુજીવના પુષ્પના રંગની સમાન શુકલેશ્યાને રંગ કહે છે. અંકશંખ આદિના રંગની સમાન શુકલેશ્યાને રંગ છે, એ પ્રકારે ભગવાનના દ્વારા પ્રતિપાદન કરાતાં શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે. હે ભગવન ! શું શુકલેશ્યા એવા अरनी हाय छ ? શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! આ અર્થ સમર્થ નથી, અર્થાત યુક્તિ સંગત નથી, કેમકે શુકલેશ્યા અંક અને શંખ આદિની અપેક્ષાએ અતિશય ઈષ્ટ, श्री प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy