SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० १७ लेश्यायाः वर्णनिरूपणम् Art इन्द्रगोपति बालेन्द्रगोप:- प्रागुक्तकीट विशेषः बालः सद्योजातप्रायः तस्यात्यन्तरक्तस्वाद् बालइत्युक्तम् तस्य वर्णइव वा, 'बालदिवायरेइ वा' बालदिवाकर इति वा उदयकालिक सूर्यव वा 'संझारागेवा' सन्ध्याराग इति वा सन्ध्यायाः -सूर्यास्त वेलाया रागः- रक्तिमा तस्य वर्ण वा 'गुंजद्धरागे वा' गुञ्जार्द्धरागः इति वा गुञ्जायाः - लोकप्रसिद्धायाः अर्द्धरांग:अर्द्धभागस्य रागः रक्तिमा तस्य वर्णइव वा तेजोलेश्या वर्णेन प्रज्ञप्ता । तत्र गुञ्जाया अर्द्धमाति कृष्णमतोऽर्द्धग्रहणं कृतम्, 'जातिहिंगुलेइ वा' जात्यहिङ्गुलक इति वा - जात्यः - प्रशस्तो हिगुलको जात्यहि गुलक स्तस्य वर्णइव वा 'पवालंकुरेइ वा' प्रवालाङ्कुर इति वा- प्रवालस्यशिलादलविशेषस्याङ्कुरः प्रबालाङ्करः तस्य वर्णइव वा, प्रथममुद्गच्छत स्तस्यात्यन्तरक्तलात् 'लक्खारसेइ वा' लाक्षारत इति वा लाक्षायाः - अलक्तस्य रसो द्रव स्तस्य वर्णइन वा, 'लोहितक्खमणीइवा' लोहिताक्षमणिरिति वा लोहिताक्षनामा रत्नविशेषो मणिः तस्य वर्णइव वा 'किमि rams वा' कृमिरागकम्बल इति वा - - कुमिरागेण रक्तः कम्बलः कुमिरागकम्बल स्तस्य वर्णइव वा 'गयतालुएइ वा' गजतालु इति वा करिता लुनो वर्णइव वा 'चीणपिट्ठरासोइ ' चीनपिष्टराशिरिति वा चीनस्य-रक्तद्रव्यविशेषस्य विष्टराशि स्तस्य वर्णइव वा 'पारिजायकुसुमे वा' पारिजातकुसुममिति वा पारिजातस्य देववृक्षविशेषस्य कुसुमम- पुष्पम् तस्य वर्ण वा 'जामण कुलुमे वा' जप कुमुममिति वा जपा नाम प्रसिद्धवृक्षविशेषस्य कुसुमम्पुष्पं तस्य वर्ण वा 'किंपुप्फरासीइ वा' किंशुकस्य - पलाशस्य पुष्पराशिरिति वा 'रसुप्प इवा' रक्तोत्पलमिति वा - रक्तोत्पलस्य वर्णइव वा, 'रत्तासोगेइ वा' रक्ताशोक इति वा - रक्ताशोकरूप वर्णtत्र वा 'रक्तकणवीरएइ वा' रक्तकणवीर इति वा रक्तस्य कणवीरस्य 'करवीर' डोकरि' भी कहते हैं । अथवा तेजोलेश्या का वर्ण बाल इन्द्रगोप के सदृश होता है, बाल इन्द्रगोप का वर्ण और अधिक लाल होता है। अथवा तेजोलेश्या, उदय होते समय के सूर्य के समान लाल वर्ण की होती है अथवा संध्याराग (संध्या समय की लालिमा ), गुंजा (चिरमी) के आधे लाल भाग उत्तम जाति के हिंगलू एवं मूंगे के समान, लाख के रस के समान, लोहिताक्ष मणि के समान, किरमिची रंग से रंगे हुए कम्बल के समान, हाथी की तालू के समान, चीन नामक लाल द्रव्य के चूर्ण की राशि के समान, पारीजात के पुष्प के समान, जपाकुसुम के समान, किंशुक (पलाश - खाखरा) के फूल के समान, लाल कमल, लाल अशोक તેજાલેશ્યાના રંગ ખાલઇન્દ્રગોપના સદશ હાય છે. ખાલઈન્દ્રગોપના રંગ વધારે લાલ રગના હોય છે. અથવા તે તે લેસ્યા ઉદય થતા વખતના સૂર્યના સમાન લાલ રંગની होय छे. अथवा संध्याराग (सध्या सभयनी बासीमा) गुल (यो हीना भरघो सासलाग ઉત્તમ જાતના હિંગળા તેમજ લાલરત્નના સમાન, લાખના રસની સમાન, લેહિતાક્ષમણિના સમાન કિરમજીરગથી રંગેલ કાંબળના સમાન, હાથીના તાળવાના સમાન, ચીન નામના લાલદ્રવ્યના ચૂર્ણની સમાન, પારિજાતના પુષ્પની સમાન, જપાકુસુમની સમાન, કિશુક (ખાખરા)ના કુલની સમાન, લાલકમળની સમાન, લાલઅશાક, લાલકરેણના સમાન श्री प्रज्ञापना सूत्र : ४ २३७
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy