SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३६ प्रज्ञापनास्त्रे येत्यर्थः अनिष्टतरिका चैव- अतिशयेन अनिष्टा - अनमीष्टा, यावद्-अकान्ततरिका चैव, अप्रि तरिका चैव, अमनोज्ञतरिका चैव, अमन श्रामतरिका चैव वर्णेन प्रज्ञप्ता इति भावः, गौतमः पृच्छति - 'तेउलेस्सा णं भंते ! केरिसिया वण्णेणं पण्णत्ता ?' हे भदन्त ! तेजोलेश्या-तेजोद्रव्यात्मका लेश्या खलु कीदृशी वर्णेन प्रज्ञप्ता ? भगवानाह - 'गोयमा !' हे गौतम! 'से जहामामए ससरुहिरएइ वा' तत्-अथ यथानाम इति दृष्टान्ते शशरुधिरमिति वा - शशस्य रुधिरं शोणितं तस्य वर्णइत्र वा 'उख्भरुहिरेइ वा' उरभ्ररुधिरमिति वा - उाभ्रस्य मेषस्य रुधिरं - शोणितं तस्य वर्णइव वा, 'जराहरुहिरेइ वा' वराहरु घरमिति वा वराहस्य - शूकरस्य रुधिरं तस्य वर्णव वा 'संबररुहिरेइ वा' संवरस्य - प्राणिविशेषस्य पशुजातीयस्य रुधिरं तस्य वर्णइव वा, 'मणुस्स रुहिरेइ वा' मनुष्य रुधिरमिति वा मनुष्यरुधिरस्य वर्णइव वा, तेजोलेश्या वर्णेन प्रज्ञप्ता, तथा चान्यप्राणिरुधिरापेक्षया शशोरभ्रवराहमनुष्यरुधिराणि उत्कटलोहितवर्णानि भवन्ति अतस्तेषामुपादानं कृतम् एवम् - 'इंदगोपे वा' इन्द्रगोप इति वा इन्द्रगोपः- वर्षारम्भकालभावी अत्यन्त रक्तवर्णकीट विशेषः, तस्य वर्णइव वा, 'बालेंदगोपेइ वा' बालेन्द्रग प इति वा - बालसार आदि की अपेक्षा भी अत्यन्त अनिष्ट, अत्यन्त अप्रिय, अत्यन्त अमनोज्ञ और अत्यन्त अमन आमपतरिक वर्ण वाली होती है । गौतमस्वामी - हे भगवन् ! तेजोलेश्या वर्ण की अपेक्षा किस प्रकार की कही गई है ? भगवान् - हे गौतम! जैसे शशक का रुधिर हो, मेढे का रुधिर हो, शूकर का रुधिर हो, संबर (सांभर) का रुधिर हो अथवा मनुष्य का रुधिर हो, वैसे ही वर्ण की तेजोलेश्या कही गई है । अन्य प्राणियों के रुधिर की अपेक्षा शशक, मेष, शुकर और मनुष्य का रुधिर अधिक लाल रंग का होता है, इस कारण यहां उनका उल्लेख किया गया है । अथवा तेजोलेश्या इन्द्रगोप नामक कीडे के वर्ण की होती है । इन्द्रगोप कीडा वर्षाऋतु के आरंभ काल में प्रायः होता है और वह अत्यन्त रक्त वर्ण होता है । लोकभाषा में उसे 'सावन की આદિની અપેક્ષાએ પણ અત્યન્ત અનિષ્ટ અપ્રિય, અત્યન્ત અમનાજ્ઞ અને અત્યન્ત અમન અમતરિક વ વાળી હાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! તેજોલેશ્યા વની અપેક્ષાએ કેવા પ્રકારની કહેલી છે? श्री भगवान्-हे गौतम! नेवु शशसानु बोडी, भेंढानु सोही, सुवरनु बोडी, सामરતુ લેહી, અથવા મનુષ્યનુ લેાહી હાય, તેવા જ ર'ગની તેજલેશ્યા કહેલી છે. અન્ય પ્રાણિયાના રૂધિરની અપેક્ષાએ, શશક મેષ, સૂવર અને મનુષ્યનું લેહી અધિક લાલરંગનુ હાય છે, એ કારણે અહી' તેમા ઉલ્લેખ કરાયેલા છે, અથવા તેોલેશ્યા ઈન્દ્રગ પ નામક ક્રીડાના રંગની હાય છે. ઈન્દ્રગેપ કીડા વર્ષોંતુના આરંભ કાળમાં પ્રાપ્ત થાય છે અને તે અત્યન્ત રક્તવર્ણના હાય છે. લેાકભાષામાં ‘શ્રાવણની ઠાસી' પણ કહે છે. અથવા श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy