SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० १७ लेश्यायाः वर्णनिरूपणम् ____ २३५ सारएइ या' तत्-अथ यथानाप इति दृष्टान्ते खदिरसार इति वा-खदिरस्य 'कथ' इति भाषा प्रसिद्धस्य सार:-मध्यवर्तितत्वविशेषस्तस्य वर्णइव वा कापोतलेश्या वर्णेन प्रज्ञप्तेत्यप्रेण सम्बन्धः, अथवा-'खइरसाएइ वा' खदिरसारक इति पा-खदिरस्य-प्रागुक्तस्यैवसारकः-अन्तः सारस्तस्य वर्णइव वा कापोतलेश्या वर्णन प्रज्ञता 'धमास सारेइ वा धमासासार इति वा धमासा नाम वृक्षविशेषस्य सारः-अन्तः सत्त्वम् तस्य वर्णइव वा 'तंबेइवा' तम्ब इति वा-तम्ब इति देशीयः शब्दः तदर्थः वेणुहब वा, इति बोध्यः, एवम्-'तंबकरोडे इवा' तम्बकरोट इति वा, तम्बकरीट इत्यपि देशीयः शब्दः तदर्थस्य वर्णइव वा 'तंवच्छिचाडियाइ वा' तम्बच्छिवाटिका इति वा, अयमपि देशीयः शब्दस्तवाच्यस्य वर्णइय वा, 'वाइंगणि कुसुमेइ वा' वृन्ताकी कुसुमम्-वृन्ताक्याः कुसुमम्-पुष्पम् तस्य वर्णइव 'कोइलच्छद कुसुमेइ वा' कोकिलच्छद कुसुमम् इति वा-कोकिलच्छद स्तैल झण्ट को नाम वृक्षविशेषस्तस्य कुसुमस्य-पुष्पस्य वर्णइव 'जबासाकुलुमेइ वा' जवासकुसुममिति वा-जबासनाम वृक्षविशेपस्य कुसुमम्-पुष्पं तस्य वर्णइव लापोतलेश्या वर्णेन प्रज्ञप्ता, भगवता खदिरसारादिना कापोतलेश्या वर्णे प्रतिपादिते सति गौतमः पृच्छति-'भवे एयारू' हे भदन्त ! किं भवेत् कापोतलेश्या एतद्रूपा-खदिरसारादिरूपा ? भगवानाह-'गोयमा !' हे गौतम ! 'णोइणढे समटे' नायमर्थः समर्थः- युक्त्योपपन्नः, तत्र हेतुं स्वयमेवाह-'काउलेस्साणं एत्तो अणिट्टयरिया चेव जाब अमणामयरिया चेव' कापोतलेश्या खलु इतः-खदिरसारादितः-खदिरसाराद्यपेक्ष. __ भगवान-हे गौतम! जैसे खदिर (खैर-कथा) के वृक्षका सार भाग (मध्य वर्ती भाग) होता है, वैसे ही वर्ण की कापोतलेश्या है। अथवा वह खदिर के भीतरी सार के समान वर्ण वाली होती है। अथवा वह धमासा वृक्ष के सार जैसे रंग की होती है। अथवा तांबे के समान, तांबे के करोट (कटोरे) के वर्ण के समान, ताम्र की फलिका के वर्ण के समान, बैंगन के पुष्प के समान, कोकिल-च्छद (तेल-कंटक) नामक वृक्ष के फूल के समान या जयासा के फूल के समान होती है। गौतमस्वामी-हे भगवन् ! क्या कापोतलेश्या ऐसे स्वरूप घाली होती है ? भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है, क्योंकि कापोतलेश्या खदिर શ્રી ભગવાન-હે ગૌતમ ! જેમ ખદિર (ખેર કાથા) ના વૃક્ષનો સારભાગ (વચલેભાગ) હોય છે, તેવા જ વર્ણની કાતિલેશ્યા છે, અથવા તે ખેરના વચલા ભાગના સારની સમાન વર્ણવાળી હોય છે. અથવા તે ધમાસા વૃક્ષના સાર જેવા રંગની હોય છે. અથવા તાંબાની સમાન, તાંબાના કરોટ (વાટકાના) રંગની સમાન, કેલિચ્છદ (તેલકંટક) નામના વૃક્ષના ફુલની સમાન, વા જવાસાનાકુની સમાન હોય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! શું કપિલેશ્યા એવા સ્વરૂપ વાળી હોય છે? શ્રી ભગવાન હે ગૌતમ! આ અર્થ સમર્થ નથી, કેમકે કાતિલેયા ખેરના સાર श्री प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy