SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० १० नैरयिकादि सलेश्याल्पबहुत्वनिरूपणम् ११५ जोणियाणं तिरिक्खजोणिणीण य कण्हलेस्साणं जाव मुक्कलेस्साणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु पश्चेन्द्रियतिर्यम्पोनिकानां तिर्यग्योनिकीनाश्च कृष्णलेश्यानां यावत् नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्ललेश्यानाश्च मध्ये कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या या विरोपाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा पंचिदियतिरिकासजोणिया मुक्कलेस्सा' सर्वस्तोकाः पञ्चेन्द्रियतिर्यग्योनिकाः शुक्ललेश्या भवन्ति, तदपेक्षपा'सुक्कले स्साओ संखिज्जगुणाओ' शुक्ललेश्याः पञ्चेन्द्रियतिर्यग्योनिकाः संख्येयगुणा भवन्ति, ताभ्यः 'पम्हलेस्सा संखेज्जगुणा' पद्मलेश्याः पञ्चेन्द्रियतिर्यग्योनिकाः संख्येयगुणा भवन्ति, तेभ्योऽपि-'पम्हलेस्साओ संखेज्जगुणाओ' पदमलेश्यास्तिर्यग्योनिकाः संख्येयगुणा भवन्ति, ताभ्योऽपि-'तेउलेस्सा संखेज्जगुणा' तेजोले.श्यास्तिर्यग्योनिकाः संख्येयगुणा भवन्ति, तेभ्योऽपि-'तेउलेस्साओ संखिज्जगुणाओ' तेजोलेश्यास्तिर्यग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया-'काउलेस्सा संखेज्जगुणा' कापोतलेश्या स्तिर्यग्योनिकाः संख्येयगुणाः, तेभ्योऽपि-'नीललेस्साओ विसेसाहियाओ' नीललेश्यास्तिर्यग्योनिक्यो विशेषाधिका भव गौतमस्वामी-हे भगवन् ! इन कृष्णलेश्या वाले यावत् शुक्ललेश्या वाले पंचेन्द्रिय तिर्यंचों और तियंचनियों में से कौन किससे अल्प, बहुत, तुल्य अश्या विशेषाधिक हैं ? ___ भगवान्-हे गौतम ! सब से कम शुक्ललेश्या वाले पंचेन्द्रिय तिर्यग्योनिक है, उनकी अपेक्षा शुक्ललेश्या वाली पंचेन्द्रिय तिचनी संख्यात. गुणी अधिक हैं । उनकी अपेक्षा पद्मलेश्या वाले पंचेन्द्रिय तियंच संख्यातगुणा अधिक हैं, उनकी अपेक्षा पद्मलेश्या वाली तिर्यंचनी संख्यातगुणी अधिक हैं, उनकी अपेक्षा तेजोलेश्या वाले तिर्यच संख्यातगुणा अधिक है, उनकी अपेक्षा तेजोलेश्या चाली तिथंचनी संख्यातगुणी अधिक हैं, उनकी अपेक्षा कापोतलेश्या वाली तिर्यचनियां संख्यातगुणा हैं, उनकी अपेक्षा नीललेल्या ગૌતમસ્વામી-હે ભગવન ! આ કૃષ્ણલેશ્યાવાળા યાવત શુક્લલેશ્યાવાળા પચેન્દ્રિય તિય અને તિર્યચનિયામાં કેણ કેનાથી અપ, ઘણું, તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવાન - ગોતમ ! બધાથી ઓછા શુકલેશ્યાવાળા પંચેન્દ્રિય તિર્યનિક છે, તેમની અપેક્ષાએ શુકલેશ્યાવાળી પંચેન્દ્રિયતિર્યંચની સંખ્યાતગણ અધિક છે. તેમની અપેક્ષાએ પદ્મશાવાળ પંચેન્દ્રિય તિર્યંચ સંખ્યાતગણ અધિક છે, તેમની અપિલાએ પદ્મશ્યાવાળી તિર્યંચની સંખ્યાતગણી અધિક છે, તેમની અપેક્ષાએ તેજલેશ્યાવાળા તિર્યંચ સંખ્યાતગણું અધિક છે, તેમની અપેક્ષાથી તેલેશ્યાવાળી તિર્યંચની સંખ્યાત ગણી અધિક છે, તેમની અપેક્ષાએ કાપોતલેશ્યાવાળી તિર્યચનિય સંખ્યાતગણી છે, તેમની અપેક્ષાથી નીલેશ્યાવાળી તિર્યંચની વિશેષાધિક છે, તેમની અપેક્ષાએ કૃષ્ણલેશ્યાવાળી श्री प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy