SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११४ प्रज्ञापनास संखेज्जगुणाओ' पदमलेश्यास्तिर्यग्योनिका : संख्येयगुणा भवन्ति, तदपेक्षया - 'तेउलेस्सा गन्भकतियपंचिदियतिरिक्खजोणिया संखेज्जगुणा' तेजोलेश्या गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिका संख्येयगुणा भवन्ति, तदपेक्षया - 'तेउलेस्साओ तिरिक्खजोणिणीओ सखेज्जगुणाओ, तेजोलेश्यास्तिर्यग्योनिकाः संख्ये यगुणा भवन्ति, तदपेक्षया - 'काउलेस्साओ संखज्जगुणाओं' कापोत लेश्यास्तिर्यग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया- 'नीललेस्सा विसेसाहिया' नीललेश्यास्तिर्यग्योनिका विशेषाधिका भवन्ति, तदपेक्षया - ' कण्हलेस्सा विसे सांहिया' कृष्णलेश्या स्तिर्यग्योनिका विशेषाधिका भवन्ति, तदपेक्षया - 'काउलेस्सा संखेज्जगुणा कापोतश्या स्तिर्यग्योनिका : संख्येयगुणा भवन्ति तदपेक्षया - 'नीललेस्सा विसेसाहिया' fiedour स्तिर्यग्योनिका विशेषाधिका भवन्ति, तदपेक्षया - ' कण्ह लेस्साओ विसेसाहियाओ' कृष्ण लेश्यास्तिर्यग्योनिका विशेषाधिकाः भवन्ति, तदपेक्षया - ' कण्हलेस्सा संमूच्छिमपंचिदियतिरिक्खजोणिया संखेज्ञगुणा' कृष्णलेश्याः संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिका : संख्येयगुणा भवन्ति, तदपेक्षया - 'नीललेस्सा विसेसाहिया' नीललेश्याः संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिका विशेषाधिका भवन्ति, तेभ्योऽपि - 'कण्हलेस्सा विसेसाहिया' कृष्णलेश्याः संमूच्छिमपञ्चेन्द्रि यतिर्यग्योनिका विशेषाधिका भवन्ति, गौतमः पृच्छति 'एसि णं भंते! पंचिदियतिरिक्खवाली तिर्यचनी संख्यातगुणी अधिक हैं। उनकी अपेक्षा कापोतलेश्या वाले गज तिर्येच संख्यातगुणा हैं, उनकी अपेक्षा नीललेश्यावाले गर्भज तिर्यंच विशेषाधिक हैं, उनकी अपेक्षा कृष्णलेश्या वाले गर्भज तिर्यच विशेषाधिक है, उनकी अपेक्षा कापोन लेश्या वाली तिर्यचनियां संख्यातगुणी हैं, उनकी अपेक्षा freeter वाली तिर्यचनियां विशेषाधिक हैं और उनकी अपेक्षा भी कृष्णear वाली तिचनियां विशेषाधिक हैं। उनकी अपेक्षा कापोतलेश्या वाले संमूर्छिम पंचेन्द्रिय तिर्यच असंख्यातगुणा हैं, उनकी अपेक्षा नीललेश्या वाले संमृमि पंचेन्द्रिय तिर्यच विशेषाधिक हैं और उनकी अपेक्षा कृष्णलेश्या वाले संमूर्छिम पंचेन्द्रिय तिर्यच विशेषाधिक हैं । ગજ પંચેન્દ્રિય તિય‘ચ સખ્યાતગણા અધિક છે, તેમની અપેક્ષાર્થી તેોલેશ્યાવાળી તિયચની સખ્યાતગણી અધિક છે. તેમની અપેક્ષાએ કાપાતલેશ્યાવાળા ગજતિય ચ સ`ખ્યાતગણા છે તેમની અપેક્ષાએ નીલલેશ્યાવાળા ગ`જ તિય ચ વિશેષાધિક છે, તેમની અપેક્ષાએ કૃષ્ણવેશ્યાવાળા ગજ તિય ઇંચ વિશેષાધિક છે, તેમની અપેક્ષાએ કાપાતલેશ્યાવાળી તિય ચનિયે સખ્યાતગણી છે, તેમની અપેક્ષાએ નીલલેશ્યાવાળી તિય ચનિયેા વિશેષાધિક છે અને તેમની અપેક્ષાએ કૃષ્ણપ્લેશ્યાવાળી તિય ચનિયા વિશેષાધિક છે, તેમની અપેક્ષાએ કાપાતલેશ્યાવાળા સમૂમિ પચેન્દ્રિય તિર્યંચ અસખ્યાતગણા છે. તેમની અપેક્ષાએ નીલેશ્યાવાળા સમૂહિ`મ પંચેન્દ્રિય તિય ચ વિશેષાધિક છે અને તેમની અપેક્ષાર્થી કૃષ્ણઙેશ્યાવાળા સમૂહ'મ પોંચેન્દ્રિય તિય ચ વિશેષાધિક છે. श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy