SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १७ सू० १० नैरयिकादि सलेश्याल्पबहुत्वनिरूपणम् ११३ अथ संमृच्छिम गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिक एवं च तत् स्त्रीणां कृष्णादिलेश्शनामल्पबहुत्वमाह-'एएसिणं भंते ! संमुच्छिमपंचेंदियतिरिक्खजोणिणीण य गम्भपकंतिय पंचिंदिय तिरिक्खजोणिणीणय कण्हलेस्साणं जाव सुक्कलेस्साणय एयरे कयरेहितो अप्पा या बहुया वा तुल्ला वा विसेसाहिया वा?' हे भदन्त ! एतेषां खलु संमूच्छिमपञ्चेन्द्रिय तिर्यग्यो निकानाश्च गर्भव्युत्क्रान्तिक-पञ्चेन्द्रियतिर्यग्योनिकीनाश्च कृष्णलेश्यानां यावत्-नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानां पद्मलेश्यानाश्च मध्ये कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा ! हे गौतम ! 'सव्वत्थोवा गब्भवक्कतियपंचिंदियतिरिक्खजोणिया सुक्कलेस्सा' सर्वस्तोका गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकाः शुक्ललेश्या भवन्ति, तदपेक्षया-'सुकलेस्साओ संखेज्जगुणाओ' शुक्ललेश्या स्तिर्यग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया 'पम्हलेस्सा गन्भवतियपंचिंदियतिरिक्खजोणिया संखेज्जगुणा' पद्मलेश्याः गर्भव्युत्क्रान्तिकपश्चन्द्रियतिर्यग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया-'पम्इलेस्साओ तिरिक्खजोणिणीओ आदि लेश्याओं की अपेक्षासे अल्पबहुत्व प्रदर्शित किया जाता है__ गौतमस्वामी-हे भगवन् इन संमूर्छिम पंचेन्द्रिय तिर्यंच और गर्भज पंचेन्द्रिय तिर्यंचों में तथा गर्भज पंचेन्द्रिय तिथंचनियों में कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या की अपेक्षा कौन किससे अल्प, बहुत तुल्य या विशेषाधिक है ? ___ भगवान्-हे गौतम ! सबसे कम शुक्ललेश्या वाले गर्भज पंचेन्द्रिय तिर्यच हैं, उनकी अपेक्षा शुक्ललेश्या वाली तियंचनियां संख्यातमुणी अधिक हैं, उनकी अपेक्षा पद्मलेश्या वाले गर्भज पचेन्द्रिय तिर्यंच संख्यातगुणा अधिक हैं, उनकी अपेक्षा पद्मलेश्या वाली तिर्यचनी संख्यातगुणी हैं, उनकी अपेक्षा तेजोलेश्या वाले गर्भज पंचेन्द्रिय तिथंच संख्यातगुणा अधिक हैं, उनकी अपेक्षा तेजोलेश्या હવે સંમઈિમ તથા ગર્ભજ પંચેન્દ્રિય તિયાનું તથા તિર્યંચનિયેનું કૃષ્ણ આદિ લેશ્વાઓની અપેક્ષાથી અપબદ્ધત્વ પ્રદર્શિત કરાય છે - શ્રી ગૌતમસ્વામી–હે ભગવન! આ સંમૂછિમ પંચેન્દ્રિય તિર્યંચ અને ગર્ભજ પચેન્દ્રિયતિયામાં તથા ગર્ભજ પંચેન્દ્રિયતિર્યચનિયોમાં કૃષ્ણલેશ્યા,નીલલેશ્યા, કાલેશ્યા,તેજલેશ્યા, પદ્મશ્યા અને શુકલેશ્યાની અપેક્ષા એ કે કોનાથી અ૫, ઘણા, તુલ્યવા વિશેષાધિક છે? શ્રી ભગવાન - ગેમ બધાથી ઓછા શુકલેશ્યાવાળા ગર્ભજ પંચેન્દ્રિય તિર્યંચ હોય છે, તેમની અપેક્ષાએ શુક્લલેશ્યાવાળી તિર્યચનિયે સંખ્યાતગણી અધિક છે, તેમની અપેક્ષા એ પદ્યલેશ્યાવાળા ગર્ભજ પંચેન્દ્રિય તિર્યંચ સંખ્યાલગણા અધિક છે, તેમની અપેક્ષાએ પદ્મશ્યાવાળી તિર્યંચની સંખ્યાતગણી છે, તેમની અપેક્ષાએ તેજલેશ્યાવાળા प्र० १५ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy