SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासत्र न्ति, ताभ्योऽपि-'कण्हलेस्सा विसेसाहिया' कृष्णलेश्या विशेषाधिका भवन्ति, तेभ्योऽपि'काउलेस्सा असंखेज्जगुणा' कापोतलेश्या असंख्येयगुणा भवन्ति, तेभ्योऽपि-'नीललेस्सा विसेसाहिया' नीललेश्या विशेषाधिका भवन्ति, तेभ्योऽपि-'कण्हलेस्सासो विसेसाहियाओ' कृष्णलेश्यास्तिर्यग्योनिक्यो विशेषाधिका भवन्ति, गौतमः पृच्छति-'एएसि णं भंते ! तिरिक्खजोणियाणं तिरिक्खजोणिणीण य कण्ड लेस्साणं जाव सुक्कलेस्साण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?' हे भदन्त ! एतेषां खलु तिर्यग्योनिकानां तिर्यग्योनिकीनाश्च कृष्णलेश्यानां यावत्-नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानां पदमलेश्यानां शुक्ललेश्यानाञ्च मध्ये कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-गोयमा !' हे गौतम ! 'जहेव नवमं अप्पा बहुयं तहा इमं पि' यथैव नवमम् तिर्यग्योनिकसम्बन्धि कृष्णादि लेश्याविषयमल्पबहुत्व मुक्तं तथा इदमपि दशमं तिर्यग्योनिसम्बन्धि लेश्या विषयकमल्पबहुत्वं वक्तव्यम् , किन्तु'णवरं काउलेस्सा तिरिक्खजोणिया अणंतगुणा' नवरं-विशेषस्तु-कापोतलेश्या स्तिर्यग्योनिका अनन्तगुणा अवसेयाः, तथा च सर्वास्वपि लेश्यासु स्त्रियः प्रभूता भवन्ति, सर्वसंख्ययाऽपि च तिर्यग्योनिकपुरुषेभ्यस्तिर्यग्योनि कस्त्रियस्त्रिगुणा भवन्ति, तथाचोक्तम्चाली तिर्यंचनी विशेषाधिक हैं, उनकी अपेक्षा कृष्णलेश्या वाली तिर्यंचनियां विशेषाधिक हैं, उनकी अपेक्षा कापोतलेश्या वाले तिर्यच असंख्यातगुणा अधिक हैं, उनकी अपेक्षा कृष्णलेश्या वाले तियेच विशेषाधिक हैं। ___ गौतमस्वामी-हे भगवन् ! तिर्यंचयोनिकों और तिर्यंचनियों में से कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या की अपेक्षा से कोन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? भगवान्हे गौतम ! जैसे नौवां तिर्यगयोनिक संबंधी अल्पबहुत्व कृष्णादि लेश्या की अपेक्षा से कहा है, वैसा ही यह दसवां भी समझलेना चाहिए ! किन्तु इस अल्पबहुत्व में विशेषता यह है कि कापोतलेश्या वाले तिर्यंच अनन्तगुणे होते हैं, ऐसा कहना चाहिए ! તિર્યચની વિશેષાધિક છે, તેમની અપેક્ષાએ કાપતલેશ્યાવાળા તિર્યંચ અસંખ્યાતગણી અધિક છે, તેમની અપેક્ષાએ નીલેશ્યાવાળા તિર્યંચ વિશેષાધિક છે, તેમની અપેક્ષાએ કાલેશ્યાવાળા તિર્યંચ વિશેષાધિક છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! તિર્યચનિક અને તિર્યચનિમાંથી કૃષ્ણલેશ્યા, નીલલેશ્યા, કાપતલેશ્યા, પદ્મશ્યા અને શુકલલેશ્યાની અપેક્ષાએ કેણ કેનાથી અલ્પ, અધિક, તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવન–હે ગૌતમ! જેમ નવમા તિર્યનિક સંબંધી અ૯૫બહુ કૃષ્ણાદિ લેશ્યાની અપેક્ષાએ કહ્યું છે, તેવું જ આ દશમું પણ સમજી લેવું જોઈએ. પરંતુ આ અપ-અહુર્વમાં વિશેષતા એ છે કે, કપિલેશ્યાવાળા તિર્યંચ અનન્તગણી હોય છે. એમ કહેવું જોઈએ. श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy