SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ - प्रज्ञापनासत्र यगुणा भवन्ति, तदपेक्षया-'काउलेस्सा संखेज गुणा' कपोतलेश्याः संख्येयगुणा भवन्ति, तेभ्योपि 'नीललासा विसेसाहिया' नीललेश्या विशेषाधिका भवन्ति, तेभ्योऽपि-'कण्हलेस्सा विसेसाहिया' कृष्णलेश्या विशेषाधिका भवन्ति, तदपेक्षया-'काउलेस्सा समुच्छिमपंचिंदियतिरिक्खजोणिया असंखेजगुणा' कापोतलेश्याः संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिका असंख्येयगुणा भवन्ति, तदपेक्षया-नीललेस्सा विसेसाहिया' नोललेश्याः संमूच्छिमपञ्चे न्द्रियतिर्यग्योनिकाः विशेषाधिका भवन्ति खदपेक्षया-'कण्हलेस्सा विसेसाहिया' कृण्णलेश्याः संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिक तत् स्त्रीविषयंच कृष्णादिलेश्याद्यल्पबहुत्वं प्रतिपादयितुमाह-एएसि णं भंते ! संमुच्छिमपंचिंदियतिरिक्ख जोणियाणं तिरिक्खजोणिणीण य कण्हलेस्साणं जाव मुक्कलेस्साणय कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकानां तिर्यग्योनिकी नाश्च कृष्णलेश्यानां यावत्-नोलले श्यानां कापोतलेश्यानां तेजोलेश्यानां तेजोलेश्या वाले संख्यातगुणा हैं, उनसे कापोतलेल्या वाले संख्यातगुणा हैं, उनकी अपेक्षा नीललेश्या वाले विशेषाधिक हैं और नीललेश्या वालों की अपेक्षा कृष्णलेश्या वाले विशेषाधिक हैं । उनकी अपेक्षा का पोतलेश्या वाले संमूर्छिम पंचेन्द्रिय तियं च असंख्यातगुणा हैं, उनको अपेक्षा नीललेश्या वाले संमूर्छिम पंचेन्द्रिय तिर्य च विशेषाधिक हैं और नीललेश्या बालों की अपेक्षा कृष्णलेश्या वाले संमूर्छिम पंचेन्द्रिय तिर्थ च विशेषाधिक हैं। ____ अब संमूर्छिम पंचेन्द्रिय तिर्यग्योनिकों और तिर्यञ्च स्त्रियों का लेश्याविषयक अल्पबहुत्व दिखलाते हैं___ गौतमस्वामो-हे भगवन् ! इन संमूर्छिम पंचेन्द्रिय तिर्यंचों और तिर्यंचनियों में कृष्णलेश्या यावत् शुक्ललेश्या की अपेक्षा कौन किससे अल्प, बहुत, तुल्य અપેક્ષાએ તેજલેશ્યાવાળા સંખ્યાલગણા છે. તેનાથી કાતિલેશ્યાવાળા સંખ્યાલગણ છે, તેમની અપેક્ષાએ નીલવેશ્યાવાળા વિશેષાધિક છે અને નીલલેશ્યાવાળાઓની અપેક્ષાએ કુણલેશ્યાવાળા વિશેષાધિક છે. તેમની અપેક્ષાએ કાપતલેશ્યાવાળા સંભૂમિ પંચેન્દ્રિય તિય ચ–અસંખ્યાતગણી છે. તેમની અપેક્ષાએ નીલલેશ્યાવાળા સંમૂઈિમ પંચેન્દ્રિય તિર્યંચ વિશેષાવિક છે અને નીલલેશ્યાવાળાની અપેક્ષાએ કૃપગલેશ્યાવાળા સંમૂઈિમ પંચેન્દ્રિય તિર્યંચ વિશેષાધિક હોય છે. હવે સંપૂમિ પંચેન્દ્રિય તિર્યંગેનિક અને તિર્યંચ સ્ત્રિ વિષયક અ૯૫બહત્વ દેખાડે છે શ્રી ગૌતમસ્વામી–હે ભગવન! આ સંમૂર્ણિમ પંચેન્દ્રિય તિય અને તિર્યંચનિમાં કુણલેશ્યા યથાવત્ શુકલતેશ્યાની અપેક્ષાએ કેણ તેનાથી અલ્પ, અધિક, તુલ્ય અથવા વિશેષાધિક છે? श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy