SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १७ सू० १० नैरयिकादि सलेश्याल्पबहुत्वनिरूपणम् १११ पद्मलेश्यानां शुक्ललेश्यानां मध्ये कतरे कतरेभ्योऽल्पा वा बहुधा वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-गोयमा !" हे गौतम ! 'जहेव पंचमं तहा इमं छठे भाणियन्वं' यथैव पञ्चमं तिर्यग्योनिकसम्बन्धित कृष्णलेश्यादीनामल्पबहुत्वमुक्तं तथा इदं षष्ठमपि तिर्यग्योनिक-तत् स्त्री सम्बन्धि कृष्णले श्यादीनामल्पबहुत्वं वक्तव्यम्, ____ अथ गर्भब्युत्क्रान्तिक पञ्चेन्द्रियतियग्योनिक तत् स्त्री सम्बन्धि कृश्णलेश्यदीनामल्पबहुत्वमाह-'एएसि णं भंते ! गम्भवकंतिय पंचेंदियतिरिक्खजोणियाणं तिरिक्खजोणिणीण य कण्ह लेस्साणं जाव मुक्कलेस्साण य कयरे कयरेहितो अप्पा वा बहया वा तुल्ला वा विसेसारिया वा?' हे भदन्त ? एतेषां खलु गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकानां तिर्यग्योनिकीनाञ्च कृष्णलेश्यानां यावत्-नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानां पद. मलेश्यानां शुक्ललेश्यानाश्च मध्ये कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा गम्भवकंतियपंचेंदियतिरिक्खयोगिया सुकलेस्सा' सर्वस्तोका गर्भव्युत्क्रान्तिकपञ्चन्द्रियनिर्यग्योनिकाः शक्ललेश्या भवन्ति, तदपेक्षया-'मुक्कलेस्साओ तिरिक्खजोणिणीओ संखेजगुणाओ' शुक्लअथवा विशेषाधिक हैं ? ___भगवान्-हे गौतम ! जैसा पंचम तिर्यग्योनिक संबंधो कृष्णलेश्या आदि का अल्पबहुत्व कहा है, वैसा ही यह छठा तिर्यंचों और लियंचनियों का कृष्णलेश्या आदि विषयक अल्पबहुत्व कहलेना चाहिए। अब गर्भज पंचेन्द्रिय तियचों और तियंचनियों संबंधो कृष्णलेल्या आदि का अल्पबहुत्व कहते हैं गौतमस्वामी-हे भगवन् ! कृष्णलेश्या, नीललेश्या, कापोतलेल्या, तेजो. लेश्या, पद्मलेश्या और शुक्ललेश्या वाले गर्भज पंचेन्द्रिय तियचों और तिर्यंचनियों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? ___ भगवान्-हे गौतम ! गर्भज पंचेन्द्रिय तिर्यंच शुक्ललेश्या वाले सबसे कम શ્રી ભગવાન-હે ગૌતમ ! જેવું પંચમ તિયોનિક સંબંધી કૃષ્ણલેથા આદિન અ૫–બહુત્વ કહ્યું છે તેવું જ આ છઠ્ઠા તિર્યંચ અને તિર્યચનિયેનું કૃષ્ણલેશ્યા આદિ વિષયક અલ્પ-બહત્વ કહેવું જોઈએ. - હવે ગર્ભજ પંચેન્દ્રિય તિર્યંચે અને તિર્યંચનિયે સંબંધી કૃષ્ણલેશ્યા આદિનું અ૫બહુ કહે છે श्री गौतमस्वामी- समपन् ! वेश्या, नीरसेश्या, पातोश्या, तेनसेश्या. પદ્મશ્યા અને શુકલેશ્યાવાળા ગર્ભજ પંચેન્દ્રિય તિય અને તિર્યંચેનિયામાં કે કેનાથી અલ્પ, અધિક, તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવાન્ ! ગૌતમ, ગર્ભજ પંચેન્દ્રિય તિર્યંચ શુકલેશ્યાવાળા બધાથી ઓછા છે, श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy