SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १७ सू० १० नैरयिकादि सलेश्याल्पबहुत्वनिरूपणम् १०९ पेक्षया कापोतलेश्या गर्भव्युकान्तिकपश्चेन्द्रिय तिर्यग्योनिकाः संख्येयगुगा भवन्तीत्यवसेयः, तावतामेव कापोतलेश्यावतां तेषां केवलवेदसोलभ्यमानत्वात, 'एवं तिरिक्खजोणिणीणवि' एपम्-तिर्यग्योनिकानां कृष्णले श्यादीनामिव तिर्यग्योनिकीनामपि तासामल्पबहुत्वमवसेयम्, गौतमः पृच्छति-"एएसि णं भंते ! गम्भाकंतियपंचेंदियतिरिक्खजोणियाणं संमुच्छिम पंचेंदियतिरिक्खजोणियाणय कण्हलेस्साणं जाव मुक्कलेस्साण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु गर्भव्युत्क्रातिकपञ्चेन्द्रियतिर्यग्योनिकानां संमच्छिमपश्चेन्द्रियतिर्यग्योनिकानाश्च कृष्णलेश्या यावत-नीललेश्यानां कापोतलेश्यानां तेजोले श्यानां पद्मलेश्यानां शुक्लले .यानाञ्च मध्ये कतरे कतरेभ्योऽल्पा का बहुका वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-गोयमा !' हे गौतम ! 'सव्वत्थोवा गम्भवकतियपंचेदियतिरिक्खजोणि या मुक्कलेस्सा' सर्वस्तोकाः गर्भव्युत्क्रा. न्तिकपञ्चेन्द्रियतिर्यग्योनिकाः शुक्ललेश्या भवन्ति, तदपेक्षया-'पम्हलेस्सा संखेज्जगुणा' पद्मलेश्याः संख्ये यशुणा भवन्ति तदपेक्षया-'ते उलेस्सा संखेजगुणा' तेजोले श्याः संख्येन्द्रिय लियचों के अल्पबहुत्व में इतनी विशेषता है कि यहां कापोतलेश्या वाले संख्यातगुणे होते हैं, क्योंकि केवलज्ञानियों ने अपने ज्ञान में संख्यातगुणा जीय ही कापोतलेश्या चाले देखे हैं । कृष्णलेश्था आदि वाले तियंचों के समान तिर्यचनियों का भी अल्पवहत्य समझना चाहिए। गौतमस्वामी-हे भगवन् ! कृष्णलेश्या वाले नीललेश्या वाले, कापोतलेश्या वाले, तेजोलेश्या चाले, पालेश्या वाले और शुक्ललेश्या चाले गर्भज पंचेन्द्रिय तियं चों और संमूर्छिम पंचेन्द्रिय तिर्यचों में कौन किससे अल्प, बहत, तल्य अथवा विशेषाधिक हैं ? भगवान्-हे गौतम ! शुक्ललेश्या वाले गर्भज पंचेन्द्रिय तिर्य च सबसे कम हैं । उनकी अपेक्षा पद्मलेश्या वाले संख्यातगुणा हैं, पद्मलेश्या वालों की अपेक्षा અધિકત્વમાં એટલી વિશેષતા છે કે કાતિલેશ્યાવાળા સંખ્યાતગણુ હોય છે, કેમકે કેવલજ્ઞાનીઓએ પિતાના જ્ઞાનમાં સંખ્યાલગણા જીવ જ કાતિલેશ્યાવાળા જોયા છે. - કૃષ્ણલેશ્યા આદિવાળા તિયાની સમાન તિર્યચનિયેનું પણ અ૫મહત્વ સમજવું જોઈએ. - શ્રી શૈતમસ્વામી–હે ભગવન્! કૃણલેશ્યાવાળા, નીલેશ્યાવાળા, કાપેતલેશ્યાવાળા, તેજલેશ્યાવાળ, પદ્મશ્યાવાળા અને શુકલેશ્યાવાળા, ગર્ભજ પંચેન્દ્રિય તિય માં અને સંભૂમિ પંચેન્દ્રિય તિર્યામાં કેણ તેનાથી અલ્પ-અધિક-તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવાન ગૌતમ ! શુકલેશ્યાવાળા ગર્ભજ પંચેન્દ્રિય તિર્યંચ બધાથી ઓછા છે. તેમની અપેક્ષાએ પદ્લેશ્યાવાળા સંખ્યાલગણ છે. પદ્મલયાવાળાઓની श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy