SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ स० १० नैरयिकादि सलेश्याल्पबहुत्वनिरूपणम् १०७ तुल्या वा, विशेषाधिका वा भवन्ति ? भगवानाह-'जहा एगिदियाणं ओहियाणं' यथाएकेन्द्रियाणामौधिकानाम्-समुच्चयानामल्पबहुत्वमुक्तम् तथैव वनस्पतिकायिकानामपि एकेन्द्रियविशेषाणामल्पबहुत्वमवसेयम्, तथा च पृथिव्यवनस्पतिकायिकां चतस्रो लेश्याः, तेजोवायुकायिकानां तिस्रो लेश्या भवन्ति । 'बेइंदियाणं ते इंदियाणं चउरिदियाणं जहा तेउकाइयाणं' द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रियाणाश्च कृष्णलेश्यादीनामल्पबहुत्वं यथा तेजस्कायिकानामुक्तं तथा वक्तव्यम्, गौतमः पृच्छति-'एएसि णं भंते ! पंचेंदियतिरिक्खजोणियाणं कण्ह लेस्साणं एवं जाव सुक्कलेस्साण य कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु पञ्चेन्द्रियतिर्यग्योनिकानां कृष्णलेश्यानाम् एवं यावत-नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्ललेश्यानाश्च मध्ये कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहा वाले और तेजोलेश्या वाले वनस्पतिकायिकों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? भगवान-हे गौतम ! जैसे समुच्चय एकेन्द्रियों का अल्प बहुत्व कहा है। वैसा ही वनस्पतिकायिकों का भी अल्प बहुत्व समझ लेना चाहिए पृथ्वीका. यिकों, अकायिकों और वनस्पतिकाथिको में चार लेश्याएं पाई जाती हैं और तेजस्काय तथा वायुकाय के जीवों में तीन लेश्याएं ही होती हैं। कृष्णलेश्या आदि चाले द्वीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रिय जीयों का अल्प बहुत्व तेजस्कायिकों के समान है। - गौतमस्वामी-हे भगवन् ! कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजो. लेश्या, पद्मलेश्या और शुक्ललेश्या वाले पंचेन्द्रिय तिर्यचों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक है ? અને તેજલેશ્યાવાળા વનસ્પતિકાચિકેમાં કોણ કોનાથી અલ૫, અધિક, તુલ્ય અથવા વિશેષાધિક હોય છે? શ્રી ભગવાન હે ગૌતમ ! જેવું સમુચ્ચય એકેન્દ્રિોનું અ૫, બહુત કહ્યું છે, તેવું જ વનસ્પતિનું પણ અપ બહત્વ સમજી લેવું જોઈએ. પૃથ્વીકાયિક, અપ્રકાયિકો અને વનસ્પતિકાયિકામાં ચાર લેશ્યાઓ મળી આવે છે અને તેજસ્કાય તથા વાયુકાયના જીવમાં ત્રણ વેશ્યાઓ જ હોય છે. કૃષ્ણલેશ્યા આદિવાળા હીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય જીવોનું અ૯૫બહુત તેજસ્કાચિકેના સમાન છે. श्री गौतमस्थाभी- सावन् ! वेश्या, नीलमेश्या, पातोश्या, तेजोश्या ५६मલેશ્યા અને શુકલેશ્યાવાળા પંચેન્દ્રિય તિર્યંચમાં કેણ ઉનાથી અલપ-અધિક-તુલ્ય અથવા વિશેષાધિક છે ? श्री प्रशापन। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy