SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १६ सू० ४ जीवप्रयोगे त्रिकसयागनिरूपणम् ओगी य १, अथवा एकश्च-कश्चिन्मनुष्यः औदारिकमिश्रशरीरकायप्रयोगी च आहारकशरीरकायप्रयोगी च आहारकमिश्रशरीरकायप्रयोगी भवति १, 'अहयेगे य ओरालियमीसगसरीर कायप्पओगी य आहारगसरीरकायप्प भोगी य आहारगमीसासरीरकायप्पभोगिणो य " अथवा एकश्च-कश्चिन्मनुष्यः औदारिकमिश्रशरीरकायप्रयोगी च आहारकशरीरकायप्रयोगी च भवति, केचित् आहारकमिश्रशरीरकायप्रयोगिणश्च भवन्ति २, 'अहयेगे य ओरालिपमीसगसरीरकायप्पओगी य आहारगसरीरकायप्पभोगिणो य आहारगमीसासरीरकायप्पगी य३' अयवा एकश्च-कश्चन औदारिकमिश्रशरीरकायप्रयोगी च, केचिद् आहारकशरीरकायप्रयोमिणश्च, कश्चिद् आहारकमिश्रशरीरकायप्रयोगी च भवति ३, 'अहवेगे य ओरालियमीसासरीरकायप्पओगी य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ४' अथवा एकश्च-कश्चिद् औदारिकमिश्रशरीरकायप्रयोगी च, केचिद् आहारकशरीरकायप्रयो. गिणश्च, केचिद् आहारकमिश्रशरीरकायप्रयोगिणश्च भवन्ति ४ , 'अहवेगे य ओरालियमीसामनुष्य आहारकशरीरकायप्रयोगी होता है, कोई एक मनुष्य आहारकमिश्रशरीरकायप्रयोगी होता है । (१) अथवा कोई एक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होता है, कोई एक आहारकशरीरकायप्रयोगी होता है, और अनेक मनुष्य आहारकमिश्रशरीर. कायप्रयोगी होते हैं । (२) __ अथवा कोई एक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होता हैं और कोई एक मनुष्य आहारकशरीरकाययोगी होते हैं कोई एक मनुष्य आहारकमिश्र. शरीरकायप्रयोग होता है । (३) अथवा कोई एक मनुष्य औदारिकमिश्रशरीर कायप्रयोगी होता है, बहुत-से मनुष्य आहारकशरीरकायप्रयोगी होते हैं और बहुत से मनुष्य आहारकमिश्रशरीरकायप्रयोगी होते हैं । (४) આહારક શરીરકાયપોગી થાય છે, કેઈ એક મનુષ્ય આહ રક મિશ્ર શરીરકામગી थाय छ (१) અથવા કઈ એક મનુષ્ય ઔદારિક મિશ્રશરિકાયDયેગી થાય છે, કેઈ એક આહારક શરીરકાયોગી થાય છે, અને અનેક મનુષ્ય આહારક મિશ્રશરીરકાયપ્રયેગી થાય છે (૨) અથવા કઈ એક મનુષ્ય ઔદારિક મિશ્રશરીરકાયપ્રયોગી થાય છે. ઘણુ મનુષ્ય આહારક શરીરકાયપ્રયેગી થાય છે, અને કેઈ એક મનુષ્ય આહારક મિશ્રશરીરકાયોગી थाय छ (3) અથવા કઈ એક મનુષ્ય ઔદારિક મિશ્રશારીરકાયપ્રયેગી થાય છે, ઘણું મનુષ્ય આહારશરીરકાયપ્રયેગી બને છે અને ઘણા બધા મનુષ્ય આહારક મિશ્રશરીરકામગી थाय छ (४) प्र० १०९ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy