SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे सरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसासरीकायप्पओगी य ५, अपया एके च-केचित् औदारिकमिश्रशरीरकायप्रयोगिणश्च भवन्ति, कश्चित् आहारकशरीरकायप्रयोगी च, आहाकमिश्रशकायप्रयोगी च भवति ५, 'अह वेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य ६' अथवा एके च-केचित् औदारिकमिश्रशरीरकायप्रयोगिणश्च, एपश्चाहारकशरीरकायप्रयोगी च, एके च-आहारकमिश्रशरीरकायप्रोगिणश्च भवन्ति ६, 'अहवेगे य ओरालियमीसासरीकायप्पओगिणो य आहारगसरीरकायप्पोगिणो य आहारगमीसासरीरकायापओगी य ७' अथया एके च-केचित् औदारिकमिश्रशरीरकायप्रयोगिणश्च, एक श्च आहारकशरीरकायप्रयोगिणश्च, एकश्च आहारकमिश्रशरीरकायप्रयोगी च भवति ७, 'अहवेगे य ओरालियमीसासरीरकायप्पभोगिणो य आहारगसरीरकायप्पभोगिणो य आहारगमीसासरीकापप्पओगिणो य ८' अथवा एकेचौदारिकमिश्रशरीरकायप्रयोगिणश्च आहारकशरीरकापप्रयोगिणश्च आहारकमिश्रशरीरकायप्रोगिणश्च भवन्ति ८, 'एए अह भंगा' एते अथया अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, एक मनुष्य आहारकशरीरकायप्रयोगी होता है और कोई एक मनुष्य आहारकमिश्रशरीरकायमयोगी होता है। (५) ___ अथवा कोई अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, कोई एक मनुष्य आहारकशरीरकायप्रयोगी होता है और अनेक मनुष्य आहारक. मिश्रशरीरकायप्रयोगी होते हैं । (६) अथवा कोई अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, अनेक मनुष्य आहारकशरीरकायप्रयोगी होते हैं और कोई एक मनुष्य आहारकमिश्रशरीरकायप्रयोगी होता है । (७) अथवा कोई अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, अनेक मनुष्य आहारकशरीरकायप्रयोगी होते हैं और अनेक मनुष्य आहारकमिश्र અથવા અનેક મનુષ્ય ઔદારિક મિશ્રશરીરકાયપ્રયોગી હોય છે, એક મનુષ્ય આહારક શરીરસ્કાયપ્રયોગી હોય છે અને કેઈ એક મનુષ્ય આહારક મિશ્રશરીરકાયપ્રાગી હોય છે. (૫) અથવા કેઈ અનેક મનુષ્ય દારિક મિશ્રશરીરકાયપ્રયોગી હોય છે, કઈ એક મનુષ્ય આહારક શરીરકાયપ્રયોગી હોય છે, અનેક મનુષ્ય આહારક મિશ્રશરીરકાયપ્રયાગી हाय छे. (६) અથવા કોઈ અનેક મનુષ્ય ઔદારિક મિશ્રશરીરકાયપ્રણી હેય છે, અનેક મનુષ્ય આહારક શરીરકાયDયેગી બને છે, અને કેઈ એક મનુષ્ય આહારક મિશ્રશરીરકાયપ્રગી मन छे. (७) અથવા કોઈ એક અનેક મનુષ્ય દારિક મિશ્રશરીરકાયપ્રયોગી હોય છે, અનેક મનુષ્ય આહારક શરીરકાયપ્રયોગી થાય છે. અને અનેક મનુષ્ય આહારક મિશ્રશરીરકાયપ્રિયેગી श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy