SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ ७८८ प्रज्ञापनासूत्रे कियन्ति द्रव्येन्द्रियाणि पुरस्कृतानि-अनागतानि सन्ति ? 'असंखेजा' असंख्येयानि द्रव्येडियाणि अनागतानि भवन्ति विजयादिदेवानामसंख्यातत्वात, 'सव्वट्टसिद्धगदेवत्ते अतीता नत्थि' सर्वार्थसिद्धकदेवत्वे विजयादीनामतीतानि द्रव्येन्द्रियानि न सन्ति, 'बद्धेल्लगा नत्थि' बदानि द्रव्येन्द्रियाणि न सन्ति, 'पुरेक्खडा असंखेजा' पुरस्कृतानि-अनागतानि द्रव्येन्द्रियाणि असंख्येयानि भवन्ति, गौतमः पृच्छति-'सव्वट्ठसिद्धगदेवाणं भंते ! नेरइयत्ते केवइया दव्यिदिया अतीता?' सर्वार्थसिद्धकदवाना हे भदन्त ! नैरयिकत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि सन्ति ? भगवानाह-'गोयमा!' हे गौतम ! 'अणंता' अनन्तानि द्रव्येन्द्रियाणि अतीतानि 'केवइया बद्धेल्लगा ? कियन्ति बद्धानि सन्ति ? 'णस्थि' बद्धानि न सन्ति, 'केवइया गौतमस्वामी-हे भगवान् ! भावी द्रव्येन्द्रियां कितनी हैं ? । भगवान्-हे गौतम ! असंख्यात हैं, क्योंकि विजयादि देव असंख्यात हैं। विजय आदि विमानों के देवों की सर्वार्थसिद्ध देव के रूपमें अतीत द्रव्ये न्द्रियां नहीं होती बद्ध भी नहीं होती हैं, भावी द्रव्येन्द्रियां संख्यात होती हैं। चार अनुत्तर विमान के देव संसार में अधिक नहीं रहेंगे। इसलिये सर्वार्थसिद्ध में भावी द्रव्येन्द्रियां संख्यात ही होगी। गौतमस्वामी-भगवन् ! सर्वार्थसिद्ध देवों की नारकों के रूपमें अतीत द्रव्ये. न्द्रिपां कितनी हैं ? भयवान-हे गौतम ! अनन्त अतीत द्रव्येन्द्रियां हैं ? गौतमस्वामी-हे भगवन् ! बद्ध द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! बद्ध द्रव्येन्द्रियां होती नहीं हैं। गौतमस्वामी-हे भगवन् ! भावी द्रव्येन्द्रियां कितनी होती हैं ? શ્રી ગતમસ્વામી-હે ભગવન ! ભાવી કન્દ્રિય કેટલી છે? श्री लापा- गौतम ! २५सभ्यात , म, वय हे अस यात छ. વિજય આદિ વિમાનના દેવેની સર્વાર્થસિદ્ધ દેવના રૂપમાં અતીત દ્રવ્યેન્દ્રિયે નથી હતી. બદ્ધ પણ નથી હોતી, ભાવી કચેન્દ્રિય સંખ્યાત હોય છે. ચાર અનુત્તર વિમાનના દવ સ સારમા અધિક નહીં રહેશે. એ માટે સર્વાર્થસિદ્ધમાં ભાવી ઢબેન્દ્રિયે સંખ્યાત જ હશે. શ્રી ગૌતમસ્વામ-હે ભગવન્! સર્વાર્થસિદ્ધ દવેની નારકના રૂપમાં અતીત કળે. ન્દ્રિયે કેટલી છે ? શ્રી ભગવદ્--હે મૈતમ ! અનન્ત અતીત દ્રવ્યેન્દ્રિય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! બદ્ધ દ્રવ્યેન્દિર્યો કેટલી છે? શ્રી ભગવાન-હે ગૌતમ! બદ્ધ વ્યક્તિ હોતી નથી, શ્રી ગૌતમસ્વામી-હે ભગવન્! ભાવી દ્ર%િ કેટલી હેય છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy