SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ ___ ७८९ प्रमेयबोधिनी टीका पद १५ स० १० इन्द्रियादिनिरूपणम् पुरेक्खडा ? कियन्ति पुरस्कृतानि द्रव्येन्द्रियाणि सन्ति ? 'णत्थि' अनागतानि न सन्ति, 'एवं मणूसवज्जं जाव गेवेज्जगदेवत्ते' एवम्-नैरयिकत्वे इव मनुष्यवजे यावद्-असुरकुमारादि नवग्रैवेयकदेवत्वे सर्वार्थ सिद्धकदेवानामतीतानागतबद्धद्रव्येन्द्रियाणि वक्तव्यानि, 'मशासत्ते अतीता अणंता' मनुष्यत्वे अतीतानि द्रव्येन्द्रियाणि अनन्तानि भवन्ति, 'बदल्लगा नस्थि' वद्धानि द्रव्येन्द्रियाणि न सन्ति, पुरेक्खडा संखेज्जा' पुरस्कृतानि-अनागतानि द्रव्येन्द्रियाणि संख्येयानि सन्ति तेषां सिद्धानां संख्यातत्वात् 'विजयवेजयंतजयंतापराजितदेवत्ते केवइया दविदिया अतीता ?' विजयवैजयन्तजयन्तापराजितदेवत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि सन्ति ? 'संखेन्जा' संख्येयानि द्रव्येन्द्रियाणि अतीतानि सन्ति, 'केवइया बद्धेल्लगा' कियन्ति द्रव्येन्द्रियाणि बद्धानि सन्ति ? 'णत्थि' बद्धानि द्रव्येन्द्रियाणि न सन्ति, 'केवइया पुरेक्खडा?' । भगवान्-हें गौतम ! भावी द्रव्येन्द्रियां भी नहीं होती हैं, क्योंकि सर्वार्थसिद्ध के देव नरकभव में उत्पन्न नहीं होते। इसी प्रकार मनुष्य को छोडकर असुरकुमारों से लेकर नोवेयको पर्यन्त के देवो के रूप में सर्वार्थसिद्ध देवों को अतीत, बद्ध और भाची द्रव्येन्द्रियां कहनी चाहिए । मनुष्यपने में अतीत द्रव्येन्द्रियां अनन्त होती हैं, बद्ध होती नहीं हैं और भावी द्रव्येन्द्रियां संख्यात होती हैं। गौतमस्वामी-विजय, वैजयन्त, जयन्त और अपराजित देव के रूप में अतीत द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! संख्यात हैं। गौतमस्वामी-हे भगवन् ! बद्ध कितनी हैं ? भगवन्-हे गौतम ! बद्ध द्रयेन्द्रियां नहीं होती हैं ? गौतमस्वामी-हे भगवान् ! भावी द्रव्यन्द्रियां कितनी हैं ? શ્રી ભગવાન હે ગૌતમ ભાવી ઢબેનિદ્રા પણ નથી હોતી, કેમકે સર્વાર્થસિદ્ધના દેવ નરક ભવમાં ઉત્પન્ન નથી થતા. એજ પ્રકારે મનુષ્ય સિવાય અસુરકુમારથી લઈને નવ કે પર્યાના દેના રૂપમાં સર્વાર્થસિદ્ધ દેવની અતીત, બદ્ધ અને ભાવી દ્રબેન્દ્રિય કહેવી જોઈએ. મનુષ્ય પણામાં અતીત દ્રન્દ્રિયે અનન્ત હોય છે, બદ્ધ હોતી નથી અને ભાવી દ્રવ્યક્તિ સંખ્યાત હોય છે. શ્રી ગૌતમસ્વામી-વિજય, વૈજયન્ત, જયન્ત, અને અપરાજિત દેવના રૂપમા અતીત દ્રવ્યક્તિ કેટલી છે? श्री भगवान-हे गौतम ! सभ्यात छे. શ્રી ગૌતમસ્વામી–હે ભગવન્! બદ્ધ કેટલી છે? શ્રી ભગવાન–હે ગૌતમ ! બદ્ધ દ્રવ્યેન્દ્રિયો હોતી નથી. શ્રી ગૌતમસ્વામી–હે ભગવન - ભાવી કન્સેન્દ્રિયે કેટલી હોય છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy