SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम् ७८७ व्यानि, किन्तु 'णवरं मणूसत्ते अतीता अनंता' नवरम् - विशेषस्तु मनुष्यत्वे अतीतानि द्रव्येन्द्रि याणि अनन्तानि सन्ति, 'केवइया बद्धेलगा ?' कियन्ति बद्धानि द्रव्येन्द्रियाणि सन्ति ? ' णत्थि ' बद्धानि द्रव्येन्द्रियाणि न सन्ति 'पुरेक्खडा असंखेज्जा' पुरस्कृतानि द्रव्येन्द्रियाणि असंख्येयानि सन्ति विजयादि देवानामसंख्यातत्वात् 'एवं जाव गेवे ज्जगदेवत्ते' एवम् ज्योतिष्कत्वे इव यावद् - द्वादश सौधर्मेशानादि वैमानिकदेवत्वे नवग्रैवेयक देवत्वे विजयादीनामतीतानगतबद्ध द्रव्येन्द्रियाणि वक्तव्या निसद्वाणे अतीता असंखेज्जा' स्वस्थाने स्वभवे अतीतानि द्रव्येन्द्रियाणि असंख्येयानि भवन्ति, 'केवइया बडेललगा ?' कियन्ति द्रव्येन्द्रियाणि स्वस्थाने बद्धानि सन्ति ? 'असं खिज्जा' असंख्येयानि द्रव्येन्द्रियाणि स्वभवे बद्धानि सन्ति, 'केवइया पुरेक्खडा ?" के रूपमें, ज्योतिष्कों के रूपमें भी अतीत, बद्ध और भावी द्रव्येन्द्रियां कहलेनी चाहिए । विशेषता यह है कि मनुष्य के रूपमें अतीत द्रव्येन्द्रियां अनन्त हैं । गौतमस्वामी - हे भगवन् ! बढू द्रव्येन्द्रियां कितनी हैं ? وا भगवान् हे गौतम ! उनकी बद्ध द्रव्येन्द्रियां नहीं होती हैं । गौतमस्वामी - हे भगवन् ! भावी द्रव्येन्द्रियां कितनी हैं ? भगवान् हे गौतम! भावी द्रव्येन्द्रियां असंख्यात हैं, क्योंकि विजय आदि विमानों के देव असंख्यात हैं । इसी प्रकार सौधर्म, ईशान आदि कल्पवासी देवों के रूपमें तथा नवत्रैचेयकों के देवों के रूपमें विजय आदि विमानों के देवों की अतीत, बद्ध और भावी द्रव्येन्द्रियां कहलेनी चाहिए । स्वस्थान अर्थात् स्वभव में अतीत द्रव्ये - न्द्रियां असंख्यात होती हैं । गौतमस्वामी - हे भगवन् ! स्वस्थान में बद्ध द्रव्येन्द्रियां कितनी हैं ? भगवान् हे गौतम! स्वस्थान में बद्ध द्रव्येन्द्रियां असंख्यात हैं । કહેવી જોઇએ. વિશેષતા એ છે કે, મનુષ્યના રૂપમાં અતીત દ્રબ્સેન્દ્રિયા અનન્ત છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! મન્દ્વ દ્રવ્યેન્દ્રિયા કેટલી છે? શ્રી ભગવાન—હે ગૌતમ! તેમની અદ્ધ દ્રબ્સેન્દ્રિયા નથી હતી. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! ભાવી દ્રવ્યેન્દ્રિયા કેટલી છે? શ્રી ભગવાન્—હૈ ગૌતમ ! ભાવી દ્રવ્યેન્દ્રિય અસ`ખ્યાત છે, કેમકે વિજય આદિ વિમાનાના દેવ અસખ્યાત છે. એજ પ્રકારે સૌધર્માં, ઈશાન આદિ કલ્પવાસી દેવાના રૂપમાં તથા નવ ચૈવેયકાના દેવાના રૂપમાં વિજય આદિ વિમાનાના દેવેની અતીત, મૃદ્ધ અને ભાવી. દ્રવ્યેન્દ્રિય કહેવી જોઈ એ. સ્વસ્થાન અર્થાત્ સ્વભવમાં અતીત દ્રવ્યેન્દ્રિયે અસ ંખ્યાત હાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! સ્વસ્થાનમાં ખ દ્રવ્યેન્દ્રિયો કેટલી છે? શ્રી ભગવાન હૈ ગૌતમ ! સ્વસ્થાનમાં બદ્ધ દ્વવ્યેન્દ્રિયા અસંખ્યાત છે. श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy