SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ प्रमेयोधिनी टीका पद १५ मू० १० इन्द्रियादिनिरूपणम् हे भदन्त ! मनुष्याणां विजयवैजयन्तजयन्तापराजित देयत्वे कियन्ति द्रव्येन्द्रियाणि अती. तानि सन्ति ? 'संखेज्जा' संख्येयानि द्रव्येन्द्रियाणि अतीतानि सन्ति, केवइया बद्धेल्लगा? कियन्ति द्रव्येन्द्रियाणि बद्धानि सन्ति ? 'णत्थि' बद्धानि द्रव्येन्द्रियाणि न सन्ति 'केवइया पुरेक्खडा ?' कियन्ति द्रव्येन्द्रियाणि पुरस्कृतानि-अनागतानि सन्ति ? 'सिय सखज्जा, सिय असंखेज्जा' स्यात्-कदाचित् संख्येयानि भवन्ति, स्यात्-कदाचिद् असंख्येयानि भवन्ति 'एवं सवठ्ठसिद्धगदेवत्ते अतोता णस्थि बद्धल्लगा णत्थि' एवम्-विजयादिदेवत्ये इय सर्वार्थसिद्धकदेवत्वे अतीतानि द्रव्येन्द्रियाणि मनुष्याणां न सन्ति, एवं-बद्धानि द्रव्येन्द्रियाणि तच न सन्ति, कि-तु-'पुरेक्खडा असंखेज्जा' पुरस्कृतानि-अनागतानि द्रव्येन्द्रियाणि असंख्येयानि सन्ति, एवं जाव गेवेज्जगदेवाणं' एवम्-मनुष्याणामिव यावद-वानव्यन्तरव्योतिष्कवैनानिकनवग्रेयेयकदेवानामतीतानागतबद्ध द्रव्येन्द्रियाणि वक्तव्यानि, गौतमः पृच्छति-'विजय गौतमस्वामो-हे भगवन् ! मनुष्यों की विजय, वैजयन्त, जयन्त और अप राजित देव के रूप में अतीत द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! संख्यात हैं। गौतमस्वामी- हे भगवन् ! बद्ध द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! बद्ध द्रव्येन्द्रियां नहीं होती। गौतमस्वामी-हे भगवन् भाची द्रव्येन्द्रिया कितनी हैं ? भगवान्-हे गौतम ! कदाचित् संख्यात होती हैं। कदाचित् असख्यात होती हैं। विजयादि देवपने के समान सर्वार्थसिद्ध देवपने में भी मनुष्यों की अतीत द्रव्येन्द्रियां नहीं होती, यद्ध द्रव्येन्द्रियां भी नहीं होती, किन्तु भायी द्रव्येन्द्रियां असंख्यात होती हैं। इस प्रकार यावत् प्रैवेयक की समझना, अर्थात् वानव्यन्तरों, ज्योतिष्कों, वैमानिकों तथा नवौवेयकदेवों की अतीत, बद्ध और શ્રી ગૌતમસ્વામી-હે ભગવન! મનુષ્યોની વિ જ્ય, વૈજયન્ત, જયન્ત અને અપજિત દેવના રૂપમાં અતીત દ્રવ્યક્તિ કેટલી છે? श्री भावान्-३ गौतम ! सभ्यात छे. શ્રી ગૌતમસ્વામી–હે ભગવાન્ બદ્ધ દ્રવ્યેન્દ્રિયે કેટલી છે? શ્રી ભગવા--હે ગૌતમ ! બદ્ધ દ્રવ્યેક્ટિ નથી હોતી. શ્રી ગૌતમસ્વામી–હે ભગવન! ભાવી દ્રવ્યક્તિ કેટલી છે? શ્રી ભગવાન–હે ગૌતમ! સંખ્યાત હોય છે, કદાચિત્ અસંખ્યાત હોય છે. વિજ્યાદિ દેવપણાના સમાન સર્વાર્થસિદ્ધ દેવપણે પણ મનુષ્યની અતીત બેન્દ્રિ અસંખ્યાત હોય છે. એ જ પ્રકારે યાવત્ રાયકની સમજવી અર્થાત વાનચન્તરે, તિબ્બો વૈમાનિકે તથા નવ વેયક દેવેની અતીત, બદ્ધ અને ભાવી ઢબેન્દ્રિયે પણ માણસના શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy