SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे 'areesकाइयाण बद्धे लगा अनंता' वनस्पतिकायिकानां बद्धानि द्रव्येन्द्रिय णि अनन्तानि सन्ति तेषामनन्तत्वात् ' मणूसाणं नेरइयत्ते अतीता अनंता' मनुष्याणां नैरयिकत्वे अतीतानि द्रव्येन्द्रियाणि अनन्तानि सन्ति, 'बद्धेललगा णत्थि ' बद्धानि द्रव्येन्द्रियाणि न सन्ति, प्रगुक्तयुक्तेः, 'पुरक्खडा अनंता' पुरस्कृतानि - अनागतानि द्रव्येन्द्रियाणि मनुष्याणां नैरयिकत्वे अनन्तानि सन्ति एवं जाव गेवेज्जगदेवत्ते' एवम् - नैरयिकत्वे इव मनुष्याणां यावद्-असुरकुमारादि भवनपतित्वे पृथिवीकायिकाद्ये केन्द्रियत्वे विकलेन्द्रियत्वे पञ्चेन्द्रियतिर्यग्योनिकत्वे मनुष्यत्वे वानव्यन्तरत्वे ज्योतिष्कत्वे वैमानिकत्वे नवग्रैवेयकदेवत्वे चातीतानागतबद्धद्रव्येन्द्रियाणि वक्तव्यानि किन्तु - 'णवरं सहाणे अतीता अनंता' नवरं विशेषस्तु स्वस्थाने अतीतानि द्रव्येन्द्रियाणि अनन्तानि सन्ति 'बद्धेललगा सिय संखेज्जा सिय असंखेज्जा' बद्धानि द्रव्येन्द्रियाणि स्यात - कदाचित् संख्येयानि सन्ति, स्यात् - कदाचिद् असख्येयानि सन्ति, 'पुरेक्खडा अनंता' पुरस्कृतानि - अनागतानि द्रव्येन्द्रियाणि अनन्तानि सन्ति, गौतमः पृच्छति - ' मणूसाणं भते ! विजयवेजगंजयंत अपराजितदेवत्ते केवइया दव्विंदिया अतीता ?" की बद्ध द्रव्येन्द्रियां असंख्यात होती हैं, क्योंकि वनस्पतिकायिकों के औदारिक शरीर असंख्यात ही होते हैं। मनुष्यों की नैरयिकपने में अतीत द्रव्येन्द्रियाँ अनन्त हैं । बद्ध नहीं होती हैं, इस विषय में युक्ति पहले कह चुके हैं। मनुष्यों की नारक के रूप में अतीत द्रव्येन्द्रियां अनन्त हैं। जैसे मनुष्यों की नारक के रूप में द्रव्येन्द्रिय कही हैं, उसी प्रकार असुरकुमार आदि भवनपतियों के रूप में, पृथ्वीकायिक आदि एकेन्द्रियों के रूप में, विकलेन्द्रियों के रूप में, पंचेन्द्रिय तिर्यचों के रूप में, मनुष्यों के रूप में, वानव्यन्तरों ज्योतिष्कों, वैमानिकों तथा नवग्रैवेयक देवों के रूप में अतीत, बद्ध और भावी द्रव्येन्द्रियां कह लेनी चाहिए । विशेष यह है कि स्वस्थान में अतीत द्रव्येन्द्रियां अनन्त हैं । बद्ध द्रव्येन्द्रियां कदाचित् संख्यात हैं, कदाचित् असंख्यात हैं। भावी द्रव्येन्द्रियां अनन्त हैं । કેમકે, જે જીવ જે ભવમાં વ`માન છે, તે તેનાથી અતિરિક્ત પર ભવમાં વમાન નથી થઇ શકતા. વનસ્પતિકાયિકાની અદ્ધ દ્રવ્યેન્દ્રિયેા અસંખ્યાત હાય છે, કેમકે વનસ્પતિકાયિકાના ઔદારિક શરીર અસખ્યાત જ હોય છે માણસાની નૈયિક પણે અતીત દ્રવ્યેન્દ્રિયો અનન્ત છે. યુદ્ધ નથી હેાતી. આ વિષયમાં યુક્તિ પહેલાં કહી દ્વિધેલી છે. મનુષ્યોની નારક રૂપમાં અતીત દ્રવ્યેન્દ્રિયો અનન્ત છે. જેવી માણસેાની નારક રૂપમાં દ્રવ્યેન્દ્રિયા કહી છે, તેજ પ્રકારે અસુરકુમાર આદિ ભવનપતિયાના રૂપમાં, પ ંચેન્દ્રિય તિય ચાના રૂપમાં મનુષ્યના રૂપમાં વાનવ્યન્તરામાં જયાતિષ્કા, વૈમાનિકા તથા નવગૈવેયક દેવાના રૂપમાં અતીત, અદ્ધ અને ભાવી દ્રવ્યેન્દ્રિયો હેવી જાઇએ. ७८४ વિશેષ એ છે કે સ્વસ્થાનમાં અતીત દ્રવ્યેન્દ્રિયો કદાચિત્ સ`ખ્યાત છે કદાચિત્ અસખ્યાત છે. ભાવી દ્રવ્યેન્દ્રિયો અનન્ત છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy