SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम् न्द्रियाणि अतीतबद्धपुरस्कृतानि वक्तव्यानि तत्र पूर्वोक्तरीत्या नैरयिकाणामसंख्यातत्वात् पुरस्कृतानि असंख्यातानि बोध्यानि, ' एवं जाव पंचिदियतिरिक्खजोणियाणं जाव सवसिद्धगदेवते भाणियच्वं' एवम् नैरयिकाणामिव यावद - असुरकुमारादि भवनपति पृथिवी - कायिका केन्द्रिय विकलेन्द्रिय पञ्चेन्द्रिय तिर्यग्योनिकानां यावद्-नैरयिकत्वादि सर्वार्थसिद्धकदेवत्वे भणितव्यम् - अतीतानागतबद्धद्रव्येन्द्रियविषयत्वं वक्तव्यम्, किन्तु - 'णवरं वणस्स काइयाणं विजयवे जयंत जयंत अपराजितदेवते सव्वहसिद्धगदेवत्ते य पुरक्खडा अनंता' नवरं विशेषस्तु वनस्पतिकायिकानां विजयवैजयन्तजयन्तापराजितदेवत्वे सर्वार्थसिद्धकदेवत्ये च पुरस्कृतानि - अनागतानि द्रव्येन्द्रियाणि अनन्तानि सन्ति वनस्पतीनामनन्तत्वात्, 'सव्वेसिं मणूस सव्वसिद्रवज्जाणि सहाणे बद्धेललगा असंखेज्जा' सर्वेषां मनुष्य सर्वार्थसिद्धकवर्जान स्वस्थाने बानि द्रव्येन्द्रियाणि असंख्येयानि अवसेयानि, 'परहाणे बद्धेलगा णत्थि ' परस्थाने वद्धानि द्रव्येन्द्रियाणि न सन्ति स्वभवे वर्तमानानां परभवे वर्तमानत्वासंभवात् भावी द्रव्येन्द्रियां कह लेनी चाहिए। इनमें से नारक असंख्यात हैं, अतएव भावी द्रव्येन्द्रियां भी असंख्यात समझनी चाहिए । जैसे नारकों की द्रव्येन्द्रियां कही, इसी प्रकार असुरकुमार आदि भवनपतियों की, पृथ्वीकायिक आदि एकेन्द्रियों की, विकलेन्द्रियों की, पंचेन्द्रिय तिर्यचा की द्रव्येन्द्रियां नारकपने से लेकर सर्वार्थसिद्धदेवपने पर्यन्त कह लेनी चाहिए । विशेष यह है कि वनस्पतिकायिकों की विजय, वैजयन्त, जयन्त और अपराजित देव के रूप में तथा सर्वार्थसिद्ध देव के रूप में भावी द्रव्येन्द्रियां अनन्त हैं, क्यों कि वनस्पतिकायिक जीव अनन्त होते हैं। मनुष्य और सर्वार्थसिद्ध देवों को छोड़कर सभी की स्वस्थान में बद्ध द्रव्येन्द्रियां असंख्यात जाननी चाहिए । परस्थान में बद्ध द्रव्येन्द्रियां होती नहीं, क्योंकि जो जीव जिस भव में वर्तमान हैं, वह उस के अतिरिक्त परभव में वर्तमान नहीं हो सकता । वनस्पतिकायिकों એજ પ્રકારે સર્વાં સિદ્ધ દેવના રૂપમાં પણ નારકાની અતીત, અદ્ધ અને ભાવી દ્રવ્યેન્દ્રિયા કહેવી જોઇએ. તેમનામાંથી નારક અસંખ્યાત છે, તેથી ભાી દ્રવ્યેન્દ્રિયા પણ અસંખ્યાત સમજી લેવી જોઇએ. ७८३ જેવી નરાકેાની દ્રવ્યેન્દ્રિયા કહી તેજ પ્રકારે અસુરકુમાર આદિ ભવનપતિયાની પૃથ્વીકાયિક આદિ એકેન્દ્રિયોની વિકલેન્દ્રિયાની પ ંચેન્દ્રિય તિય ચાની દ્રવ્યેન્દ્રિયો નારકપણેથી તે સર્વાસિદ્ધ દેવપણે કહેવી જોઈ એ. વિશેષ એ છે કે વનસ્પતિકાયિકાની વિજય, વૈજયન્ત, જયન્ત અને અપરાજિત દેવના રૂપમાં તથા સર્વાંઈસિદ્ધ દેવના રૂપમાં ભાવી દ્રન્દ્રિયા અનન્ત છે, કેમકે વનસ્પતિકાયિક જીવ અનન્ત હૈાય છે. મનુષ્ય અને સર્વાં` સિદ્ધ દેવ સિવાય બધાની સ્વસ્થાનમાં ખન્દ્વ દ્રવ્યેન્દ્રિય અસ`ખ્યાત જાણવી જોઈ એ. પરસ્થાનમાં બદ્ધ દ્રવ્યેન્દ્રિયા હાતી નથી श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy