SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे कत्वे चातीतानागतबद्धद्रव्येन्द्रियाणि वक्तव्यानि, गोतमः पृच्छति-'नेरइयाणं भंते ! विजयवे जयंत जयंत अपराजितदेवत्ते केवइया दबिदिया अतीता?' हे भदन्त ! नैरयिकाणां विजयवैजयन्त जयान्तपराजितदेवत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि सन्ति ? भगवानाह-'णस्थि' अतीतानि द्रव्येन्द्रियाणि नैरयिकाणां विजयादित्वे न सन्ति, 'केवइया बद्धेल्लगा ? कियन्ति द्रव्येन्द्रियाणि तेषां तत्र बद्धानि सन्ति ? 'णत्थि' बद्धानि द्रव्येन्द्रियाणि तेषां तत्र न सन्ति प्रागुक्तयुक्तरुपपादितत्वात्, 'केवइया पुरेखडा ?' कियन्ति द्रव्येन्द्रियाणि तेषां तत्र पुरस्कृतानि-अनागतानि सन्ति ? 'असंखेज्जा' असंख्येयानि द्रव्ये. न्द्रियाणि नैरयिकाणां विजयादित्वे अनागतानि सन्ति, नैरयिकाणामसंख्येयत्वात्, ‘एवं सव्वदृसिद्धगदेवत्ते वि' एवम्-विजयादित्वे इस सर्वार्थसिद्धकदेवत्वेऽपि नैरयिकाणां द्रव्येवानव्यन्तरज्योतिष्कवैमानिकों और नवनवेयदेवों के रूप में अतीत, बद्ध और भाची द्रव्येन्द्रियां कह लेनी चाहिए। ___ गौतमस्वामी-हे भगवन् ! नारकों की विजय, वैजयन्त, जयन्त, अपराजित देव के रूप में अतीत द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! नारकों की विजय आदि देवों के रूप में अतीत द्रव्येन्द्रियां नहीं होती हैं। गौतमस्वामी-हे भगवन् ! बद्ध द्रव्येन्द्रियां कितनी होती हैं ? भगवान्-हे गौतम ! पूर्वोक्त युक्ति के अनुसार बद्ध द्रव्येन्द्रियां नहीं होती हैं। गौतमस्वामी-हे भगवन् ! भावी द्रव्येन्द्रियां कितनी होती हैं ? भगवान्-हे गौतम ! नारकों की विजय आदि देवों के रूप में भावी द्रव्येन्द्रियां असंख्यात हैं, क्योंकि नारक जीव असंख्यात हैं। इसी प्रकार सर्वार्थसिद्ध देव के रूप में भी नारकों को अतीत, बद्ध और દ્રિય તિર્યંચાના રૂપમાં, મનુષ્યના રૂપમાં વાવ્યન્તર જાતિષ્ક વૈમાનિક અને નવગ્રેવેયક દેવાના રૂપમાં અતીત બદ્ધ અને ભાવી દ્રવ્યેન્દ્રિય કહેવી જોઈએ. શ્રી ગૌતમસ્વામી-હે ભગવન્! નારકની વિજય, વૈજયન્ત, જ્યન્ત અપરાજીત દેવના રૂપમાં અતીત દ્રવ્યેન્દ્રિય કેટલી? શ્રી ભગવાન–હે ગૌતમ ! નારકની વિજય આદિ દેવના રૂપમાં અતીત દ્રવ્યેન્દ્રિ नथी होती. શ્રી ગૌતમસ્વામી–હે ભગવન ! બદ્ધ દ્રવ્યેનિદ્ર કેટલી હોય છે? શ્રી ભગવાન–હે ગૌતમ! પૂર્વોક્ત યુક્તિના અનુસાર બદ્ધ દ્રવ્ય નથી હોતી. શ્રી ગૌતમસ્વામ-હે ભગવન્! ભાવી દ્રબેન્દ્રિય કેટલી હોય છે? શ્રી ભગવાહે ગૌતમ! નારકની વિજય આદિ દેના રૂપમાં ભાવી દ્રવ્યેન્દ્રિ અસંખ્યાત છે, કેમકે નારક જીવ અસંખ્યાત છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy