SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ ७७४ प्रज्ञापनासूत्रे न्तानि सन्ति, 'बद्धेललगा णत्थि ' बद्धानि तावद् द्रव्येन्द्रियाणि न सन्ति प्रागुक्तयुक्तेः, 'पुरेक्खडा अट्ठ वा, सोलस वा, चवीसा वा' पुरस्कृतानि - अनागतानि द्रव्येन्द्रियाणि विजयादिदेवस्य भवनपतित्वादि मनुष्यत्वे अष्टौ वा, षोडश वा, चतुर्विंशति र्वा, सन्ति, 'वाणमंतर जोइसियत्ते जहा नेरइयत्ते' वानव्यन्तरत्वे ज्योतिष्कत्वे यथा नैरयिकत्वे विजयादि देवस्या तीत बद्धानागतद्रव्येन्द्रियाणि प्रतिपादितानि तथा प्रतिपत्तव्यानि, 'सोहम्मगदेवतेऽतीता अनंता' सौधर्मदेवत्वे विजयादिदेवस्य अतीतानि द्रव्येन्द्रियाणि अनन्तानि सन्ति ' वद्धेललगा, गत्थि ? बद्धानि तावद् द्रव्येन्द्रियाणि न सन्ति प्रागुक्तयुक्तेः, 'पुरेक्खडा कस्सर अस्थि, कस्सर णत्थि ' पुरस्कृतानि - अनागतानि द्रव्येन्द्रियाणि कस्यचिद् विजयादिदेवस्य सौधर्मदेवत्वे सन्ति, कस्यचिन्न सन्ति, किन्तु - 'जस्स अस्थि अट्ठ वा सोलस वा चवीसा वा, संखेज्जा वा यस्य विजयादिदेवस्य अनागतानि द्रव्येन्द्रियाणि सौधर्मदेवत्वे सन्ति तस्य अष्टौ वा षोडशवा, चतुर्विंशति व संख्येयानि सन्ति, प्रागुक्तयुक्तेरुपपादितत्वात्, ' एवं जाव गेवेज्जगदेवते' एवम् - सौधर्मदेवत्वे इव यावद् - ईशानकदेवत्वे सनत्कुमारमाहेन्द्रब्रह्मलोकपूर्वोक्त युक्ति के अनुसार बद्ध द्रव्येन्द्रियां होती नहीं हैं, भावी द्रव्येन्द्रियां विजय आदि देव को भवनपति आदि के रूप में तथा मनुष्य के रूप में आठ, सोलह अथवा चौवीस होती हैं । विजयादि देव की वाणव्यन्तर तथा ज्योतिष्कपने अतीत, बद्ध और भावी द्रव्येन्द्रियां उसी प्रकार समझना चाहिए, जैसे नारकपने में कही हैं। विजयादि देवकी सौधर्मादि देवपने अतीत द्रव्येन्द्रियां अनन्त हैं, पूर्वोक्त युक्ति के अनुसार बद्ध द्रव्येन्द्रियां होती नहीं हैं, भावी द्रव्येन्द्रियाँ किसी की होती हैं, किसी की नही होती । किन्तु जिस विजयादि देव की सौधर्मदेव पने भावी द्रव्येन्द्रियां होती हैं, उसकी आठ, सोलह, चौवीस अथवा संख्यात होती हैं । इस संबंध में युक्ति पहले कही जा चुकी है । ईशान - देवपने तथा सनत्कुमार, माहेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र, सहस्रार, आनत, प्राणत, રૂપમાં વિજયાદિ દ્વેષની અતીત થૈન્દ્રિયા અનન્ત છે, પૂર્વક્ત યુક્તિના અનુસાર મૃદ્ધ દ્રવ્યેન્દ્રિયો હોતી નથી, ભાવી દ્રવ્યેન્દ્રિયા વિજય ગાદિ દેવની ભવનપતિ આદિના રૂપમાં તથા મનુષ્ય રૂપમાં આઠ, સાળ અથવા ચાવીસ હાય છે. વિજયાદિ દેવની વાનન્યન્તર જ્યાતિષ્ટપણે અતોત બદ્ધ અને ભાવી દ્રવ્યેન્દ્રિયો એ પ્રકારે જ સમજવી જોઈ એ, જેવી નારકપણે કહી છે. નિજયાદિ દેવની સૌયઢિ ધ્રુવ પણે અતીત ઈન્દ્રિયે; અનન્ત છે. પૂર્વોક્ત યુક્તિના અનુસાર દ્રુ દ્રવ્યેન્દ્રિયો હૈતી નથી, ભાવી દ્રવ્યેન્દ્રિયે કાઈની હાય છે, કેાઈની નથી હતી. કિન્તુ જે વિષયાદિ દેવની સૌધર્મ પણે ભાવ દ્રચંદ્રયો હેાય છે, તેની माह, सोण, योवीस अथवा संख्यात होय छे. એ સમ્બન્ધમાં યુક્તિ પહેલા કહેવાએલી છે. ઇશાન દેત્રપણે તથા સનકુમાર માહેન્દ્ર ब्रह्मदेहि, बान्त४, महाशुद्ध, सहसार, मानत प्रायुत, साराशु भने अभ्युत तथा શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy