SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम् ७७५ लान्तक महाशुक्रसहस्रारानतप्राणतारणाच्युत देवत्वे नवग्रैवेयकदेवत्वे च विजयादिदेवस्यातीतानागतबद्धद्रव्येन्द्रियाणि प्ररूपणीयानि 'विजयवेजयंतजयंत अपराजितदेवत्त अतीत्ता कस्सइ अस्थि कस्सइ णत्थि' विजयवैजयन्तजयन्तापराजितदेवत्वे अतीतानि द्रव्येन्द्रियाणि कस्यचिद् विजयादिदेवस्य सन्ति कस्यचिन्न सन्ति तस्य भवद्वयेनैव उत्कृष्टेन मोक्षगमनात्, 'जस्स अस्थि अट्ठ' यस्य सन्ति तस्य अष्टौ द्रव्येन्द्रियाणि अतीतानि सन्ति 'केवइया बद्धे लगा ? कियन्ति तापद् बद्धानि द्रव्येन्द्रियाणि सन्ति ? 'अट्ठ' अष्टौ द्रव्येन्द्रियाणि बद्धामि विजयादिदेवस्य स्वभवे सन्ति, 'केवइया पुरेक्खडा?' कियन्ति पुरस्कृतानि-अनागतानि द्रव्येन्द्रियाणि विजयादिदेवस्य स्वभवे सन्ति ? 'कस्सइ अस्थि, कस्सइ णस्थि' कस्यचिद् विजयादि देवस्य स्वभवे अनागतानि द्रव्ये न्द्रियाणि सन्ति, कस्यचिन्न सन्ति, 'जस्स अस्थि अदृ' यस्य विजपादिदेवस्य अनागतानि द्रव्येन्द्रियाणि सन्ति तरयाष्टौ सन्ति इत्यवसेयम्, आरण और अच्युत देवपने तथा नवौवेयकदेवपने विजयदेव आदि की अतीत, बद्ध और अनागत द्रव्येन्द्रियां उसी प्रकार समझलेना चाहिए जैसे सौधर्म देवपने में कही हैं । विजय, वैजयन्त, जयन्त और अपराजित देवपने अतीत द्रव्येन्द्रियां किसी विजयादि देव की होती हैं, किसी की नहीं होती, क्यो कि विजय आदि विमानों के देव दो भय करके ही मोक्ष चले जाते हैं । जिसकी होती हैं, उसकी अतीत द्रव्येन्द्रियां आठ होती हैं। गौतमस्वामी हे भगवन् ! बद्ध द्रव्येन्द्रियां कितनी होती हैं ? भगवाल्-हे गौतम ! विजयादि देवकी स्वभव में घद्ध द्रव्येन्द्रियां आठ होती हैं। गौतमस्वामी-हे भगवन् ! भावी द्रव्येन्द्रियां कितनी होती हैं ? भगवान्-हे गौतम ! विजयादि देवकी स्वभव में अनागत द्रव्येन्द्रियां किसी की होती हैं, किसी की नहीं होती, जिस विजयादि देवकी भावी द्रव्येन्द्रियां होती हैं, उसकी आठ होती हैं, ऐसा जानना चाहिए । નવગ્રેવેયક દેવપણે વિજયદેવ આદિની અતીત બદ્ધ અને અનાગત દ્રવ્યેન્દ્રિયો એજ પ્રકારે સમજી લેવી જોઈએ, જેવી સૌધર્મ દેવપણે કહી છે. વિજય વિજયન્ત, જ્યન્ત અને અપરા જિત દેવપણે અતીત દ્રવ્યેન્દ્રિય કોઈ વિજયાદિ દેવની હોય છે, કેઈની નથી હોતી કેમકે વિજય આદિ વિમાનના દેવ બે ભવ કરીને જ મોક્ષે ચાલ્યા જાય છે. જેમની હોય છે તેમની અતીત દ્રવ્યેદ્રિ આઠ હોય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! બદ્ધ દ્રન્દ્રિયે કેટલી હોય છે? શ્રી ભગવાન- હે ગૌતમ ! વિજયાદિ દેવની સ્વભવમાં બદ્ધ દ્રવ્યેન્દ્રિયે આઠ હોય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! ભાવી દ્રવ્યેન્દ્રિય કેટલી હોઈ શકે? શ્રી ભગવાન–હે ગૌતમવિજ્યાદિ દેવની સ્વભવમાં અનાગત, દ્રવ્યેન્દ્રિયો કેઈની હોય છે અને કેઈની નથી હોતી, જે વિજયાદિ દેવની ભાવી દબૅન્દ્રિયો હોય છે, તેમની શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy