SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम् केवइया दविदिया अतीता ?' हे भदन्त ! एकैकस्य खलु विजयवैजयन्तजयन्तापराजित देवस्य नैरयिकत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि ? भगवानाह-गोयमा ! अणंता' हे गौतम ! अनन्तानि द्रव्येन्द्रियाणि अतीतानि 'केवइया बद्धेल्लगा ? कियन्ति द्रव्येन्द्रियाणि विजयादिदेवस्य नैरयिकत्वे बद्धानि सन्ति ? 'णत्थि' बद्धानि द्रव्येन्द्रियानि न सन्ति विजयादिदेवत्वे वर्तमानस्य विजयादिदेवस्य नैरयिकत्वे वर्तमानत्वासंभवात, 'केवइया पुरेक्खडा ?' कियन्ति द्रव्येन्द्रियाणि पुरस्कृतानि-अनागतानि सन्ति ? 'णस्थि' अनागतानि द्रव्येन्द्रियाणि विजयादिदेवस्य नैरयिकत्वेन सन्ति, विजयादिदेवानां भाविकाले नरकगमनाभावात्, ‘एवं जाव पंचिदियतिरिक्खजोणियत्ते मणूसत्ते अतीता अणंता' एवम्नैरयिकत्वे' इव, यावद् असुरकुमारादि भवनपतित्वे पृथिवीकायिका धेकेन्द्रियकत्वे विकलेन्द्रियत्वे पञ्चेन्द्रियतिर्यग्योनिकत्वे मनुष्यत्वे च विजयादिदेवस्य अतीतानि द्रव्येन्द्रियाणि अनदेवकी नारकपने अतीत द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! अतीत द्रव्येन्द्रियां अनन्त हैं। गौतमस्वामी-हे भगवान् ! वर्तमान में बद्ध कितनी हैं ? भगवान्-हे गौतम ! बद्ध द्रव्येन्द्रियां नहीं होती, क्योंकि जो देव विजय. देव आदि के भव में वर्तमान है, वह नारकभव में वर्तमान नहीं हो सकता। गौतमस्वामी-हे भगवन् ! भावी द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! विजय आदि देवकी नारकपने भावी द्रव्येन्द्रियां नहीं होती, क्योंकि विजय विमान आदि के देव भविष्यत् काल में नरक में उत्पन्न नहीं होते। नारकपने के समान असुरकुमार आदि भवनपतियों के रूप में, पृथ्वीका. यिक आदि एकेन्द्रियों के रूप में, विकलेन्द्रियों के रूप में पंचेन्द्रिय तिर्यंच के रूप में तथा मनुष्य के रूप में, विजयादि देवकी अतीत द्रव्येन्द्रियां अनन्त हैं, દેવની નારકપણે અતીત દ્રવ્ય કેટલી હોય છે? શ્રી ભગવાન–હે ગૌતમ ! અતીત દ્રવ્યેન્દ્રિયે અનન્ત છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! વર્તમાનમાં બદ્ધ કેટલી છે? શ્રી ભગવાન હે ગૌતમ! બદ્ધ દ્રવ્યેન્દ્રિય નથી હોતી, કેમકે જે દેવ વિજ્ય દેવ આદિના ભાવમાં વર્તમાન છે, તે નારક ભવમાં વર્તમાન નથી થઈ શક્તા. શ્રી ગૌતમસ્વામી–હે ભગવન્! ભાવી બેન્દ્રિયે કેટલી છે? શ્રી ભગવાન હે ગૌતમ! વિજ્ય આદિ દેવની નારકપણે ભાવી દ્રવ્યેન્દ્રિય નથી હતી, કેમકે વિજય વિમાન આદિના દેવ ભવિષ્યત્ કાળમાં નરકમાં ઉત્પન્ન નથી થતા. નારકપણાની સમાન અસુરકુમાર આદિ ભવનપતિના રૂપમાં, પૃથ્વીકાયિક આદિ એકેન્દ્રિયના રૂપમાં, વિલેન્દ્રિના રૂપમાં, પંચેન્દ્રિય તિર્યચના રૂપમાં તથા મનુષ્યના શ્રી પ્રજ્ઞાપના સૂત્રઃ ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy