SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ प्रजापनासूले मनुष्यत्वे अतीतानि, 'केवइया बद्धेल्लगा'-कियन्ति बद्धानि सन्ति ? 'गोयमा ! अट्ट'-हे गौतम ! अष्टौ द्रव्येन्द्रियाणि मनुष्यस्य मनुष्यत्वे वर्तमाने बद्धानि सन्ति, 'केवइया पुरेक्खडा ?' कियन्ति पुरस्कृतानि-भावीनि द्रव्येन्द्रियाणि मनुष्यस्य मनुष्यत्वे सन्ति ? 'कस्सइ अस्थि कस्सइ णत्थि' कस्यचिद् मनुष्यस्य मनुष्यत्वे भावी नि द्रव्येन्द्रियाणि सन्ति, कस्य चिन्मनुष्यस्य न सन्ति, 'जस्सस्थि अट्ट का, सोलस वा, चउवीसा वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा' यस्य मनुष्यस्य मनुष्यत्वे भावीनि द्रव्येन्द्रियाणि सन्ति तस्याष्टौ वा, षोडश वा, चतुर्विशति , संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा सन्ति, 'वाणमंतर नोइसिया जाव गेवेजगदेवत्ते जहा नेरइयत्ते' वानव्यन्तरज्योतिष्क यावद् वैमानिकगवेयकदेवत्वे मनुष्यस्य यथा नैरयिकत्वे अतीतबद्धपुरस्कृतद्रव्येन्द्रियाणि प्रतिपादितानि तथा प्रतिपत्तव्यानि, गौतमः पृच्छति-'एगमेगस्स णं भंते ! मासस्स विजयवेजयंतजयंतअवराजियदेवत्ते केवइया दविदिया अतीता ? हे भदन्त ! एकैकस्य खलु मनुष्यस्य विजयवैजयन्तजयन्तापराजितदेवत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि ? भगवानाइ-'गोयमा ! कस्सइ गौतमस्वामी-हे भगवन् ! बद्ध कितनी हैं ? भगवन्-हे गौतम ! आठ हैं। गौतमस्वामी-हे भगवन् ! मनुष्य की मनुष्यपने भावी द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! किसी मनुष्य की मनुष्य रूपमें भावी द्रव्येन्द्रियां होती हैं, किसी की नहीं होती। जिसकी होती हैं, उसकी आठ, सोलह, चौवीस, संख्यात, असंख्यात अथवा अनन्त होती हैं। वानगन्तर, ज्योतिष्क यावत् वैमानिक ग्रेवेयक देवपने मनुष्य की अतोत, वद्ध और पुरस्कृत द्रव्येन्द्रियां उसी प्रकार समझलेनी चाहिए, जैसी नैरयिकपने में प्रतिपादित की गई हैं। गौतमस्वामी-हे भगवन् ! मनुष्य की विजय, वैजयन्त, जयन्त और अपશ્રી ગૌતમસ્વામી–હે ભગવન્! બદ્ધ કેટલી છે? શ્રી ભગવાન્ હે ગૌતમ! આઠ છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! મનુષ્યની મનુષ્યપણે ભાવી દ્રવ્યેન્દ્રિયો કેટલી ? શ્રી ભગવાન હે ગૌતમ! મનુષ્યની મનુષ્ય રૂપમાં ભાવી દ્રવ્યેન્દ્રિય કેઈની હોય છે. અને કેઈની નથી હોતી, જેની હોય છે, તેની આઠ, સોળ, ચૌવીસ, સંખ્યાત, અસંખ્યાત અથવા અનન્ત હોય છે. વાનરાન્તર, જ્યોતિષ્ક થાવત્ વૈમાનિક રૈવેયક દેવપણે મનુષ્યની અતીત બદ્ધ અને પુરસ્કૃત દ્રવ્યેન્દ્રિયો એજ પ્રકારે સમજી લેવી જોઇએ. જેવી નરયિક પણામાં પ્રતિપાદિત કરેલી છે શ્રી ગૌતમરવાસી- ભગવાન એક–એક મનુષ્યની વિજય, વૈજયન્ત, જયયન્ત અને શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy