SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम् भावीनि द्रव्येन्द्रियाणि नैरयिकत्वे सन्ति, कस्यचिन्न सन्ति, 'जस्सस्थि अट्ठ वा, सोलस वा, चउवीसा वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा'-यस्य मनुष्यस्य नैरयिकत्वे भावीनि द्रव्येन्द्रियाणि सन्ति तस्य अष्टौ वा, षोडश वा, चतुर्विशति वी, संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा सन्ति, 'एवं जाव पंचिंदियतिरिक्खजोणियत्ते'-एवं-नैरयिकत्वे इव यावद-असुरकुमारादि भवनतित्वे पृथिवीकायिकाधकेन्द्रियत्वे विकलेन्द्रियत्वे पञ्चेन्द्रियतिर्यग्योनिकत्वे मनुष्यस्य अनन्तानि द्रव्येन्द्रियाणि अतीतानि, बद्धानि न सन्ति, किन्तु -पुरस्कृ. तानि भावीनि द्रव्येन्द्रियाणि कस्यचिन्मनुष्यस्य सन्ति, कस्यचित्र सन्ति, 'णवरं एगिदियविगलिंदिएसु जस्स जइ पुरेक्खडा तस्स तत्तिया भाणियबा'-नवरं-विशेषस्तु-एकेन्द्रिय विकलेन्द्रियेषु यस्य मनुष्यस्य यावन्ति पुरस्कृतानि-भावीनि द्रव्येन्द्रियाणि सन्ति, तस्य तावन्ति द्रव्येन्द्रियाणि भणितव्यानि, गौतमः पृच्छति-'एगमेगस्स णं भंते ! मणूसस्त मणूसत्ते केवइया दचिदिया अतीता?' हे भदन्त ! एकैकस्य खलु मनुष्यस्य मनुष्यत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि ? भगवानाह-'गोयमा ! अणंता'-हे गौतम ! अनन्तानि द्रव्येन्द्रियाणि मनुष्यष्य किसी की नहीं । जिसकी होती हैं, उसकी आठ, सोलह, चौवीस, संख्यात, असंख्यात या अनन्त होती हैं । जैसे मनुष्य की नारकपने द्रव्येन्द्रियों की प्ररूपणा की, उसी प्रकार असुरकुमार आदि भवनपति के रूप में, पृथ्वीकायिक आदि एकेन्द्रियां, विकलेन्द्रियां तथा पंचेन्द्रिय तिर्यंचों के रूप में भी अतीत द्रव्येन्द्रियां अनन्त होती हैं, बद्ध नहीं होती हैं और भावी द्रव्येन्द्रियां किसी मनुष्य की होती हैं, किसी की नहीं होती। विशेष यह है कि एकेन्द्रिय-विकलेन्द्रियों में जिस मनुष्य की जितनी भावी द्रव्येन्द्रियां होती हैं, उसकी उतनी कहलेनी चाहिए। गौतमस्वामी-हे भगवन् ! एक-एक मनुष्य की, मनुष्यभव की अवस्था में अतीत द्रव्येन्द्रियां कितनी हैं ? ___ भगवान्-हे गौतम ! मनुष्य की मनुष्यपने अतीत द्रव्येन्द्रियां अनन्त हैं। શ્રી ભગવાન-હે ગૌતમ! કઈ મનુષ્યની નારકપણે ભાવ દ્રવ્યક્તિ હોય છે, કેઈની નથી હોતી, જેની હોય છે, તેની આઠ, સોળ, વિસ, સંખ્યાત, અસંખ્યાત અથવા તે અનન્ત હોય છે. જેમ મનુષ્યની નારકપણે દ્રવ્યક્તિની પ્રરૂપણ કરી, એજ પ્રકારે અસુર કુમાર આદિ ભવનપતિના રૂપમાં પૃથ્વીકાયિક આદિ એકેન્દ્રિયો વિકલેન્દ્રિય તથા પંચેન્દ્રિય તિયચના રૂપમાં પણ અતીત કન્દ્રિયે અનન્ત હોય છે. બદ્ધ હોતી નથી અને ભાવી દ્રવ્યેન્દ્રિા કઈ મનુષ્યની હોય છે, કેઈની નથી હોતી. વિશેષ એ છે કે એકેન્દ્રિય-વિકલેન્દ્રિમાં જે માણસની જેટલી ભાવી ઢબેન્દ્રિયે હેય છે, તેની એટલી જ કહેવી જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! એક એક મનુષ્યની, મનુષ્ય ભવની અવસ્થામાં અતીત દ્રએન્દ્રિય કેટલી છે? શ્રી ભગવાન ગૌતમ! મનુષ્યની મનુષ્યપણે અતીત દ્રવ્યેન્દ્રિયે અનન્ત છે. श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy