SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे नेतव्या-ज्ञातव्यः-प्ररूपणीयः, यावद्-नागकुमारादि भवनपति पृथिवीकायिकायेकेन्द्रिय विकलेन्द्रिय पञ्चन्द्रियतिर्यग्योनिकेनापि प्ररूपणीयः, किन्तु-'णवरं-विशेषस्तु यस्य जीवस्य स्वस्थाने यावन्ति बद्धानि द्रव्येन्द्रियाणि भवन्ति, तस्य तान्ति भणितव्यानि, गौतमः पृच्छति-'एगमेगस्स णं भंते ! मणूसस्स नेरइयत्ते केवइया दविदिया अतीता?' हे भदन्त ! एकैकस्य खलु मनुष्यस्य नैरयिकत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि ? भगवानाह-'गोयमा !' हे गौतम ! 'अणंता'-अनन्तानि द्रव्येन्द्रियाणि अतीतानि, 'केवडया बद्धेल्लगा? कियन्ति बद्धानि सन्ति ? 'गत्थि'-बद्धानि द्रव्येन्द्रियाणि न सन्ति, मनुष्यत्वे वर्तमानस्य मनुष्यस्य नैरयिकत्वे वर्तमानत्वासंभवात्, 'केवइया पुरेक्खडा ? कियन्ति पुरस्कृत तानि-भावीनि द्रव्येन्द्रियाणि सन्ति ? 'कस्सइ अत्थि कस्सइ णत्थि'-कस्यचिद् मनुष्यस्य में प्ररूपणा की है, उसी प्रकार असुरकुमार का दंडक भी समझलेना चाहिए। यावत् नागकुमार आदि भवनपतियों का पृथ्वीकायिक आदि एकेन्द्रियों का, विकलेन्द्रियों का, पंचेन्द्रिय तिर्यंचों का भी इसी प्रकार जानना चाहिए। विशे. षता यह है कि जिस जीव की स्वस्थान में जितनी बद्ध द्रव्येन्द्रियां होती हैं, उसकी उतनी कहनी चाहिए। ___ गौतमस्वामी-हे भगवान् ! एक-एक मनुष्य को नारकपने अतीत द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! अतीत द्रव्येन्द्रियां अनन्त होती हैं । गौतभस्वामी-हे भगवन ! बद्ध कितनी होती है ? भगवान्-हे गौतम ! बद्ध द्रव्येन्द्रियां नहीं होती, क्योकि जो मनुष्य मनुष्य पर्याय में विद्यमान है, वह नारकपर्याय में विद्यमान नहीं हो सकता। गौतमस्वामी-हे भगवान् ! भावी द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! किसी मनुष्य की नारकपने भावी द्रव्येन्द्रियां होती हैं, કરી છે. એ જ પ્રકારે અસુરકુમારના દંડક પણ સમજી લેવાં જોઈ એ યાવત નાગકુમાર આદિ ભવનપતિના, પૃથ્વીકાયિક આદિ એકેન્દ્રિયના વિકસેન્દ્રિયેના, પંચેન્દ્રિય તિર્ય. ના પણ આજ રીતે જાણવા જોઈએ. વિશેષતા એ છે કે જે જીવની સ્વસ્થાનમાં જેટલી બદ્ધ દ્રવ્યક્તિ હોય છે તેમની એટલી જ કહેવી જોઈએ. શ્રી ગૌતમસ્વામી-હે ભગવન્! એક એક મનુષ્યની નારપણે અતીત બૅરિદ્ર કેટલી ? શ્રી ભગવાન-હે ગૌતમ! અતીત દ્રવ્યેન્દ્રિયે અનન્ત હોય છે. શ્રી ગૌતમસ્વામી–બદ્ધ કેટલી હોય છે ? શ્રી ભગવાન -હે ગૌતમ ! બદ્ધ દ્રવ્યેન્દ્રિયે નથી હોતી, કેમકે જે મનુષ્ય પર્યાયમાં વિદ્યમાન છે, તે નારક પર્યાયમાં વિદ્યમાન નથી થઈ શકતે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! ભાવી દ્રવ્યેક્તિ કેટલી છે? श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy