SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे त्वेऽपि-चतुरिन्द्रिय भवावस्थायामपि एकैकस्य नैरयिकस्य अनन्तानि द्रव्येन्द्रियाणि अतीतानि, बद्धानि तु, असंभवान्न सन्त्येव, किन्तु 'णवरं पुरेक्खडा छ वा, बारस वा, अट्ठारस वा, संखेजा वा, असंखेज्जा वा, अणंता वा' कस्यचिन्नैरयिकस्य चतुरिन्द्रियत्वे भावोनि द्रव्ये न्द्रियाणि सन्ति, कस्यचिन्न सन्ति, यस्यापि सन्ति, तस्यापि-नवरम्-विशेषस्तु पुरस्कृतानि द्रव्येन्द्रियाणि पइ वा, द्वादश वा, अष्टादश वा, संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा सन्ति चतुरिन्द्रियाणां द्रव्येन्द्रियपट्त्वस्य पूर्वमुपपादितत्वात्, 'पंचिंदियतिरिक्खजोणियत्ते जहा अमुरकुमारत्ते' पञ्चेन्द्रियतिर्यग्योनिकत्वे यथा असुरकुमारत्वे नैरयिकस्यातीतबद्धपुरस्कृतद्रव्येन्द्रियाणि प्रतिपादितानि तथा प्रतिपत्तव्यानि, 'मणुस्सत्ते वि एवं चेव' मनुष्यत्वेऽपि नैरयिकस्यातीतबद्धपुरस्कृतद्रव्येन्द्रियाणि एवञ्चैव-असुरकुमारत्वे इव प्रतित्तव्यानि, किन्तु'णवरं केवइया पुरेक्खडा ?' नवरं-विशेषस्तु-कियन्ति पुरस्कृतानि-भावीनि द्रव्येन्द्रियाणि नरयिकस्य मनुष्यत्वे सन्ति : 'अट्ट वा, सोलस वा, चउवीसा वा, संखेजा, असंखेजा, अणंता वा' अष्टौ वा, षोडश वा, चतुर्विंशति र्वा, संख्येयानिवा, असंख्येयानि वा, अनन्तानि चा कस्यचिन्नैरयिकस्य मनुष्यत्वे भावीनि द्र-येन्द्रियाणि सन्ति, कस्यचिन्न सन्ति, चार द्रव्येन्द्रियां होती हैं, यह पहले कहा जा चुका है। इसी प्रकार चौइन्द्रियभव की अवस्था में भी एक-एक नारक की अतीत द्रव्येन्द्रियां अनन्त हैं, बद्ध द्रव्येन्द्रियां होती नहीं हैं किन्तु भावी द्रव्येन्द्रियां छह, बारह, अठारह, संख्यात, असंख्यात अथवा अनन्त होती हैं । चतुरिन्द्रियों की द्रव्येन्द्रियां छह होती हैं, यह पहले कहा जा चुका है। जैसे नारक की असुरकुमारपने अतीत, बद्ध और भावी द्रव्येन्द्रियाँ कही हैं, वैसे ही पंचेन्द्रिय तिर्यचपने समझलेना चाहिए। मनुष्यपने भी अतीत, और बद्ध द्रव्येन्द्रियां असुकुमारपने जैसी कही हैं, वैसी कहलेना चाहिए। विशेषता यह हैं, कि नारक की मनुष्यपने कितनी भावी द्रव्येन्द्रियां हैं ? इस प्रश्न का उत्तर यों है-आठ, सोलह, चौवीस संख्यात असंख्यात अथवा अनन्त हैं। किसी-किसी की होती ही नहीं हैं। ત્રીન્દ્રિય જીવની ચાર દ્રવ્યક્તિ હોય છે એ પહેલાં કહી દિધેલું છે. એ પ્રકારે ચતુરિન્દ્રિય ભવની અવસ્થામાં પણ એક-એક નારકની અતીત દ્રવ્યક્તિ અનંત છે, બદ્ધ વ્યક્તિ નથી હોતી. પણ ભાવી ઢબેન્દ્રિય છે, બાર, અઢાર, સંખ્યાત, અસંખ્યાત અથવા અનન્ત હોય છે, ચતુરિન્દ્રિયની દ્રવ્યેન્દ્રિયો છ હોય છે એ પહેલાં કહી દિધેલું છે. જેમ નારકની અસુરકુમારપણે અતીત, બદ્ધ, અને ભાવી દ્રવ્યક્તિ કહી છે, તે જ પ્રમાણે પંચેન્દ્રિય તિર્યચપણે સમજી લેવું જોઈએ. મનુષ્ય પણે પણ અતીત અને બદ્ધ દ્રવ્યેન્દ્રિ અસુરકુમારપણે જેવી કહી છે, તેવી જ કહેવી જોઈએ. વિશેષતા એ છે કે નારકની મનુષ્ય પણે કેટલી ભાવી દ્રવ્યેન્દ્રિયે છે? આ પ્રશ્નને ઉત્તર આમ છે- આઠ, સેળ, ચોવીસ, સંખ્યાત, અસંખ્યાત અથવા અનન્ત છે. કેઈ કેઈની હોતી જ નથી. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy