SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम् 'सव्वेसिं मणूसवज्जाणं पुरेक्खडा मणूसत्ते कस्सइ अत्थि. कस्सइ नस्थि, एवं ण बुच्चइ'-सर्वेषां मनुष्यवर्जानां त्रयोविंशति दण्डकपदवाच्यानां जीवानां पुरस्कृतानि-भावी नि द्रव्येन्द्रियाणि मनुष्यत्वे-मनुष्यभवावस्थायां कस्यचित् सन्ति कस्यचिन्न सन्ति इत्येवं नोच्यते-न वक्तव्यम्, मनुष्येषु आगमनस्य मनुष्यभिन्नानामवश्यंभावित्वात, तस्मात् जघन्येनाष्टौ, उत्कृष्टे. नानन्तानि द्रव्येन्द्रियाणि मनुष्यत्वे भावीनि सन्ति, इति वक्तव्यम्, 'वाणमंतरजोइसियसोहम्मगनाव गेवेज्जगदेवत्ते अतीता अणंता' -वानव्यन्तरज्योतिष्कसौधर्मयावदीशानसनत्कुमार माहेन्द्रबह्मलोकलान्तकशुक्रसहस्रारानतप्राणतारणाच्युत ग्रैवेयक देवत्वे एकैकस्य नैरयिकस्य अतीतानि द्रव्येन्द्रियाणि अनन्तानि सन्ति 'बहेल्लगा नत्थि' बद्धानि तावद द्रव्ये. न्द्रियाणि नैरयिकस्य नरकरवे वर्तमानस्य वानव्यन्तरत्वादि ग्रैवेयकत्वे वर्तमानत्वासंभवान सन्ति, 'पुरेक्खडा कस्तइ अस्थि कस्सइ नत्थि' पुरस्कृतानि-भावीनि द्रव्येन्द्रियाणि कस्यचिचरयिकस्य सन्ति, कस्यचिरयिकस्य न सन्ति, 'जस्स अस्थि अट्ट वा, सोलस वा, चउ__ मनुष्यों को छोडकर शेष सब तेईस दण्डकों के जीवों की भावी द्रव्येन्द्रियां मनुष्यभवावस्था में किसी की होती हैं, किसी की नहीं होती,' ऐसा नहीं कहना चाहिए, क्योंकि जो मनुष्येतर प्राणी हैं, उनका मनुव्यभव में आगमन हुए विना मोक्ष हो ही नहीं सकता, अतः मनुष्यभव में आना अवश्यंआवी है। अतएव मनुष्यपने भावी द्रव्येन्द्रियां जघन्य आठ ओर उत्कृष्ट अनन्त हैं, ऐसा कहना चाहिए। बानब्धन्तर. ज्योतिष्क, सौधर्म, ईशान, सनत्कुमार, माहेन्द्र, ब्रह्मलोक, लान्तक, शुक्र, सहस्रार, आनत, प्राणत, आरण, अच्युत और ग्रैवेयक देवपने एक-एक नारक की अतीत द्रव्येन्द्रियां अनन्त हैं । बद्ध नहीं हैं, क्योंकि जो नारक नरक में वर्तमान हैं, वह वानव्यन्तर आदि के भवमें वर्तमान नहीं हो सकता। भावी द्रव्येन्द्रियां किसी की होती हैं, किसी की नहीं । जिस नारक की મનુષ્ય સિવાય બાકી બધાં તેવીસ દંડકના છની ભાવી દ્રવ્યદ્રન્દ્રિય મનુષ્ય ભવાવસ્થામાં “કેઈની હોય છે, કેઈની નથી હોતી. એમ ન કહેવું જોઈએ, કેમકે જે મનુષ્યતર પ્રાણી છે, તેમનું મનુષ્ય ભવમાં આગમન થયા સિવાય મોક્ષ જ નથી થઈ શકતે, અતઃ મનુષ્ય ભવમાં આવવું એવઠ્યભાવી છે, તેથી જ મનુષ્ય પણે ભાવી દ્રવ્યેદ્રિ જઘન્ય આઠ અને ઉત્કૃષ્ટ અનન્ત છે, એમ કહેવું જોઈએ. पानव्यन्त२, न्याति४, सौधमी, शान, सनभा२, भाउन्द्र. प्रas, alrs શુક, સહસાર, આનત, પ્રાકૃત, આરણ, અશ્રુત અને રૈવેયક દેવપણે એક એક નારકની અતીત દ્રવ્યેન્દ્રિયે અનન્ત છે. બદ્ધ નથી, કેમકે જે નારક નરકમાં વર્તમાન છે, તે વાતવ્યન્તરના ભાવમાં વર્તમાન નથી થઈ શકતે ભાવી દ્ર%િ કેઈની હોય છે, કોઈની નથી હતી. જે નારકની હેય છે. તેની આઠ, સેળ, વીસ, સંખ્યાત અસંખ્યાત શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy