SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम् ७६१ अतीतानि, 'केवइया बदेललगा ?' किन्ति द्रव्येन्द्रियाणि बद्धानि सन्ति ? 'गोयमा ! णत्थि ' - हे गौतम! नैरयिकस्य नरकभवे वर्तमानस्य द्वीन्द्रियत्वे वर्तमानत्वासंभवाद् वद्धानि तस्य द्रव्येन्द्रियाणि न सन्ति 'केवइया पुरेक्खडा ? – क्रियन्ति द्रव्येन्द्रियाणि पुरस्कृतानि मासनि सन्ति ? 'गोयमा ! करसइ अस्थि, कस्सइ नत्थि' हे - गौतम ! कस्यचिन्नैरयिकस्य द्वीन्द्रियल्ये भावीनि द्रव्येन्द्रियाणि सन्ति, कस्यचिन्न सन्ति, 'जस्सत्थि दो वा, चत्तारिवा, संखेज्जाना, असंखेज्जावा, अनंता वा' - यस्य सन्ति तस्य द्वे वा चत्वारि वा संख्येयानि वा असंख्येयानिवा, अनन्तानि वासन्ति, भावीनि द्रव्येन्द्रियाणि, 'एवं तेइंदियत्तेवि' एवम् - द्वीन्द्रियत्वे इव प्रीन्द्रियत्वेsपि नैरयिकस्य अनन्तानि द्रव्येन्द्रियाणि अतीतानि, बद्धानि तु न सन्ति 'णवरं पुरेक्खडा चत्तारि वा अट्ठ वा बारस वा, संखेज्जा वा, असंखेज्जा वा, अनंता वा- नवरम्पुरस्कृतानि तु कस्यचित् सन्ति कस्यचिन्न सन्ति, यस्यापि सन्ति तस्यापि चत्वारि वा, अष्टौ बा, द्वादश वा संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा बोध्यानीत्यर्थः, त्रीन्द्रियाणां द्रव्येन्द्रियचतुष्ट्रस्य पूर्वमुपपादितत्वात्, 'एवं चउरिंदियत्ते वि' एवम् द्वीन्द्रियत्वे इव चतुरिन्द्रियगौतमस्वामी - हे भगवन् ! बद्ध कितनी हैं ? भगवान् - हे गौतम! वद्ध द्रव्येन्द्रियां नहीं होती, क्योंकि नरकभव में वर्तमान नारक की दीन्द्रियपने वर्तमान होना संभव नहीं है । गौतमस्वामी - हे भगवन् ! भावी द्रव्येन्द्रियां कितनी हैं ? भगवान् हे गौतम! किसी नारक की हीन्द्रियपने भावी द्रव्येन्द्रियां होती हैं, किसी की नहीं होती। जिसकी होती हैं, उसकी दो, चार, संख्यात असंख्यात अथवा अनन्त होती हैं। इसी प्रकार नारक की त्रीन्द्रियपने भी अतीत द्रव्येन्द्रियां अनन्त होती हैं, बद्ध नहीं होती हैं, विशेष यह कि आगामी द्रव्येन्द्रियां किसी की होती हैं, किसी की नहीं होती । जिसकी होती हैं, उसकी चार, आठ, बारह, संख्यात, असंख्यात, या अनन्त होती हैं, क्योंकि त्रीन्द्रिय जीवों को શ્રી ભગવાન ગૌતમ! અતીત દ્રવ્યેન્દ્રિયા અનન્ત છે. श्री गौतमस्वामी - हे भगवन् ! मद्ध डेटसी छे ? શ્રી ભગવાન્ડે ગૌતમ ! અદ્ધ દ્રવ્યેન્દ્રિયા નથી હાતી, કેમકે નરક ભવમાં વર્તમાન નારકનું દ્વીન્દ્રિયપણે વર્તીમાન હાવું તે અસ ંભવિત છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! ભાવી દ્રચેન્દ્રિયા કેટલી છે ? શ્રી ભગવાન-ડે ગૌતમ ! કાઇ નારકની દ્વીદ્રિયપણે ભાવી દ્રવ્યેન્દ્રિયા હાય છે, ટાઇની नथी होती. लेनी होय छे, तेनी मे, यार, संख्यात, असंख्यात अथवा अनन्त होय छे. એજ પ્રકારે નારકની દ્રવ્યેન્દ્રિય પણે પણ અતીત ×ચેન્દ્રિયે અનન્ત ડાય છે. બદ્ધ નથી હોતી, વિશેષ આ છે કે આગામી દ્રવ્યેન્દ્રિયે કાઈની હાય છે. કેાઈની નથી હાતી જેની હાય છે, તેની ચાર આઠ, ખાર, સંખ્યાત, અસ`ખ્યાત અગર અનન્ત હોય છે, કેમકે प्र० ९६ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy