SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासने पुरेक्खडा'-कियन्ति पुरस्कृतानि भावीनि द्रव्येन्द्रियाणि सन्ति ? 'गोयमा ! कस्सइ अस्थि कस्सइ नत्थि' हे गौतम ! कस्य चिन्नैरयिकस्य पृथिवीकायिकत्वे भावीनि दव्येन्द्रियाणि सन्ति, कस्य चिन्न सन्ति, तत्रापि 'जस्सस्थि एक्को वा दो वा, तिण्णि वा संखेजा वा, असंखेज्जा वा, अणंता वा' यस्य नैरयिकस्य पृथिवीकायिकत्वे भावीनि द्रव्येन्द्रियाणि सन्ति, तस्य एकं वा, द्वे वा, त्रीणि वा, संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा बोध्यानि, 'एवं जाव वणस्सइकाइयत्ते' एवम्-पृथिवीकायिकत्वे इव यावद्-अकायिकत्वे तेजस्कायिकत्वे, वायुकायिकत्वे, वनस्पतिकायिकत्वे, कस्य चिन्नैरयिकस्य पुरस्कृतानि द्रव्येन्द्रियाणि सन्ति, कस्यचिन्न सन्ति, यस्य सन्ति तस्य एक वा, द्वे वा, त्रीणि वा, संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा बोध्यानि, अतीतानि तु अनन्तानि बोध्यानि, बद्धानि पुनर्न सन्ति, गौतमः पृच्छति-'एगमेगस्स णं भंते ! नेरइयस्स बेइंदियत्ते केवइया दविदिया अतीता?' हे भदन्त ! एकैकस्य खलु नैरयिकस्य द्वीन्द्रियभवावस्थायां कियन्ति द्रव्येन्द्रियाण अतीतानि ? भगवानाह-'गोयमा ! अणंता'-हे गौतम ! अनन्तानि द्रव्येन्द्रियाणि गौतमस्वामी-हे भगवन् ! आगामी द्रव्येन्द्रियाँ कितनी होती है ? भगवान्-हे गौतम ! किसी की होती हैं, किसी की नहीं होती। जिस नारक की पृथ्वीकायिकपने भावी द्रव्येन्द्रियां होती हैं, उसकी एक, दो, तीन, संख्यात, असंख्यात अथवा अनन्त होती हैं। इसी प्रकार अपूकायिकपने, तेजस्कायिकपने, वायुकायिकपने तथा वनस्पतिकायिकपने किसी नारक को भावी द्रव्येन्द्रियां होती हैं, किसी की नहीं होती। जिसकी होती हैं, उसकी एक. दो. तीन, संख्यात, असंख्यात अथवा अनन्त होती हैं । अतीत अनन्त होती हैं, बद्ध होती नहीं हैं। - गौतमस्वामी-हे भगवन् ! एक-एक नारक की द्वीन्द्रियपने अतीत द्रव्येन्द्रियां कितनी हैं ? भगवान-हे गौतम ! अतीत द्रव्येन्द्रियां अनन्त हैं। શ્રી ગૌતમસ્વામી–હે ભગવન્! આગમી દ્રવ્યેન્દ્રિય કેટલી શ્રી ભગવાન - ગૌતમ ! કોઈની હોય છે, કેઈની નથી હોતી જે નારકની પૃથ્વીકાયિક પણે ભાવી દ્રવ્યેન્દ્રિય હોય છે, તેની એક, બે, ત્રણ, સંખ્યાત અસંખ્યાત અથવા અનન્ત હોય છે, એ જ પ્રકારે અકાયિકપણે, તેજ કાયિકપણે વાયુકાયિકપણે તથા વનસ્પતિ કાયિકપણે કઈ નારકની ભાવી દ્રવ્યેન્દ્રિય હોય છે, કોઇની નથી હોતી. જેની હોય છે, તેની એક, બે, ત્રણ, સંખ્યાત અસંખ્યાત અથવા અનન્ત હોય છે. અતીત અનન્ત હોય छ, म हाती नथी ? શ્રી ગૌતમ વામી-હે ભગવન્ એક એક નારકની દ્વીન્દ્રિયપણે અતીત ઢબેન્દ્રિ કેટલી છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy