SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १५ स्. १० इन्द्रियादिनिरूपणम् कुमारत्वे, अग्निकुमारत्वे, विद्युत्कुमारत्वे, उदधिकुमारत्वे, द्वीपकुमारत्वे, दिक्कुमारत्वे, पवनकुमात्वे स्तनिकुमारत्वेऽपि कस्यचिन्नैरयिकस्य भावी नि द्रव्येन्द्रियाणि सन्ति, कस्यचिन्न सन्ति, यस्यापि, सन्ति तस्यापि अष्टौ वा, षोडश वा, चतुर्विशति वा, संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा भवन्ति, गौतमः पृच्छति- एगमेगस्स णं नेरइयस्स पुढविकाइयत्ते केवइया दबिदिया अतीता ?' एकैकस्य खलु नैरयिकस्य पृथिवीकायिकत्वेपृथिवीकायिकभवावस्थायां कियन्ति द्रव्येन्द्रियाणि अतीतानि ? भगवानाह-'गोयमा ! अणता' हे गौतम ! अनन्तानि द्रव्येन्द्रियाणि अतीतानि, 'केवइया बद्धेल्लगा ?' कियन्ति बद्धानि सन्ति ? 'गोयमा ! णत्थि'-हे गौतम ! नरकमवे वर्तमानप नैरयिकस्य पृथिवीकायिकत्वे वर्तमानत्वासंभवाद् बद्धानि द्रव्येन्द्रियाणि न सन्नि, केवइया कहीं, वैसे ही नागकुमारपने, सुवर्णकुमारपने, अग्निकुमारपने, विद्युत्कुमारपने, उदधिकुमारपने, द्वीपकुमारपने, दिक्कुमारपने, पवनकुमारपने और स्तनितकुमारपने भी किसी नारक की भावी द्रव्येन्द्रियां होती हैं, किसी की नहीं होती। जिसकी होती हैं, उसकी आठ, सोलह, चौवीस, संख्यात, असंख्यात अथवा अनन्त होती हैं। गौतमस्वामी-हे भगवन् ! एक-एक नारक की पृथ्वीकायिकपने कितनी कितनी अतीत द्रव्येन्द्रियां होती हैं ? भगवान्-हे गौतम ! अनन्त अतीत द्रव्येन्द्रियां होती हैं। गौतमस्वामी-हे भगवन् ! बद्ध द्रव्येन्द्रियां कितनी होती हैं ? भगवान्-हे गौतम ! नहीं होती, क्योंकि नरकभव में वर्तमान नारक का पृथ्वीकायिक के रूप में वर्तमान होना संभव नहीं है, इस कारण बद्ध द्रव्येन्द्रियां नहीं होती। કહેવાયેલું છે, જેમ અસુરકુમાર પણે દ્રવ્યેન્દ્રિય કહી તેમ જ નાગકુમારપણે, સુવર્ણકુમાર પણે, અગ્નિકુમારપણે, વિઘકુમારપણે, ઉદધિકુમાર પણે, દ્વીપકુમારપણે, દિકકુમારપણે, પવન કુમારપણે અને સ્વનિતકુમારપણે પણ કેઈ નારકની ભાવી ઢબેન્દ્રિય હોય છે, કોઈની નથી હતી. જેની હોય છે, તેની આઠ. સેળ, ચેવીસ, સંખ્યાત, અસંખ્યાત અથવા અનન્ત હોય છે. શ્રી ગૌતમસ્વામી-હે ભગવન! એક–એક નારકની પૃથ્વીકાયિકપણે કેટલી કેટલી અતીત દ્રવ્યક્તિ હોય છે? શ્રી ભગવાન–હે ગૌતમ! અનન્ત અતીત કન્દ્રિયે હેાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન ! બદ્ધ દ્રવ્યેન્દ્રિય કેટલી હોય છે? શ્રી ભગવાન –હે ગૌતમ! નથી હોતી કેમકે નરક ભવમાં વર્તમાન નારકના પૃથ્વી કાયિકના રૂપમાં વર્તમાન હોવું અસંભવિત છે, એ કારણે બદ્ધ દ્રવ્યેન્દ્રિયે નથી હોતી, श्री प्रायनासूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy