SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ ७५८ प्रवापनासूने कुमारत्ते केवइया दबिंदिया अतीता ?' एकैकस्य खलु नैरयिकस्यासुरकुमारत्वे अमुरकुमार भवावस्थायां कियन्ति द्रव्येन्द्रियाणि अतीतानि ? 'गोयमा ! अणंता' हे गौतम ! अनन्तानि द्रव्येन्द्रियाणि अतीतानि, "केवइया बद्धेल्लगा'-कियन्त बद्धानि ? 'गोयमा ! णस्थि' हे गौतम ! वर्तमानकाले तस्य नैरपिकतया असुरकुमारत्वे द्रव्येन्द्रियाणि बद्धानि न सन्ति, असंभवात् 'केवइया पुरेक्खडा ' कियन्ति द्रव्येन्द्रियाणि पुरस्कृतानि भावीनि सन्ति ? 'गोयमा !' हे गौतम ! 'कम्सइ अस्थि, कस्सइ नत्थि' कस्यचिरयिकस्यासुरकुमारत्वे भावीनि द्रव्येन्द्रियाणि सन्ति, कस्यचिन सन्ति, तत्र 'जस्सस्थि अट्ट वा, सोलस वा, चउवीसा वा, संखेज्जा वा, असंखेजा वा, अणंता वा'-यस्य सन्ति तस्य कदाचिद् अष्टौ वा, कदाचित् षोडश वा, पदाचिच्नतुर्विंशति , कदाचित् संख्येयानि वा, कदाचिद् असंख्येयानि वा, कदाचिद् अनन्तानि वा भवन्ति, प्रागुक्तयुक्तः । _ 'एवं जाब थगि यकु मारते'-म्-अनुरकुमारत्वे, इव यावद् नागकुमारत्वे, सुवर्ण गौतमस्वामी-हे भगवन् ! एक-एक नारक की असुरकुमारपने अर्थात् असुरकुमारभव की अवस्था में कितनी अतीत द्रव्येन्द्रियां हैं ? भगवान्-हे गौतम ! अतीत द्रव्येन्द्रियां अनन्त हैं। गौतमस्वामी-हे भगवन् ! बद्ध कितनी हैं ? भगवान्-हे गौतम ! वर्तमान काल में नारक की असुरकुमारपने द्रव्येन्द्रियां बद्ध नहीं होती, क्योंकि जो जीव नारक पर्याय में है, वह असुरकुमार पर्याय में उसी समय हो, यह असंभव है। गौतमस्वामी-हे भगवन् ! पुरस्कृत द्रव्येन्द्रियां कितनी हैं ? __ भगवान्-हे गौतम ! किसी की होती हैं, किसी की नहीं होती । जिस की होती हैं, उसकी आठ, सोलह, चौवीस संख्यात, असंख्यात अथवा अनन्त होती हैं। इसका कारण पहले कहा जा चुका है। जैसे असुरकुमारपने द्रव्येन्द्रियाँ શ્રી ગૌતમસ્વામી-હે ભગવન! એક એક નારકની અસુરકુમાર પણે અર્થાત્ અસુરકુમાર ભવની અવસ્થામાં કેટલી અતીત દ્રવ્યેક્તિ છે? શ્રી ભગવાન-હે ગૌતમ ! અતીત બેન્દ્રિયે અનન્ત છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! બદ્ધ કેટલી છે? શ્રી ભગવન - હે ગૌતમ ! વર્તમાન કાળમાં નારકની અસુરકુમાર પણે દ્રવ્યેન્દ્રિ બદ્ધ નથી હોતી, કેમકે જે જીવ નારક પર્યાયમાં છે, તે અસુરકુમાર પર્યાયમાં એજ સમયે હોય તે અસંભવ છે. શ્રી ગૌતમસ્વામી ભગવન્! પુરસ્કૃત દ્રવ્યેન્દ્રિયો કેટલી છે? શ્રી ભગવાન-હે ગૌતમ! કેઈની હોય છે, કોઇની નથી હોતી. જેની હોય છે, તેની આઠ, સેળ, ચોવીસ, સંખ્યાત, અસંખ્યાત અથવા અનન્ત હોય છે. એનું કારણ પહેલા શ્રી પ્રજ્ઞાપના સૂત્રઃ ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy