SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम् ७५३ भावी द्रव्येन्द्रियाणि भवन्ति, तत्र योऽनन्तरभवे मनुष्यत्वं प्राप्य सेत्स्यति तस्याष्टौ यस्त्वेकवारं मनुष्यो भूत्वा पुनरपि मनुष्यत्वं प्राप्य सेत्स्यति तस्य षोडश, यः पुनरवान्तरे देवत्वभवप्राप्त्यनन्तरं मनुष्यो भूला सेत्स्यति तस्य प्रथममनुष्य भवेऽष्टौ देवभवेऽष्टौ, पुनरपि मनुष्यश्वेऽष्टाविति संमिल्य चतुर्विंशतिः, संख्येयका संसारावस्था यिनस्तु संख्येयानि द्रव्येन्द्रियाणि भावीनि द्रच्येन्द्रियाणि भवन्ति 'सव्वह सिद्धगदेवस्स अतीता अनंता'सर्वार्थसिद्धकदेवस्य अतीतानि द्रव्येन्द्रियाणि अनन्तानि भवन्ति ' बद्धलगा अट्ठ े - बद्धानि द्रव्येन्द्रियाणि अष्टौ भवन्ति ' पुरेक्खडा अटू'- पुरस्कृतानि भावीनि द्रव्येन्द्रियाणि अष्टौ भवन्ति, विजयादिषु चतुर्षु गता जीवाः प्रभूतमसंख्येयमनन्तं वा कालं संसारे नावतिष्ठन्ते अतः संख्येयानि वा इत्येवोक्तम्, नत्वसंख्येयानि वा अनन्तानि वेति, सर्वार्थसिद्धस्तु 3 भगवान् - हे गौतम! आठ, सोलह, चौवीस या संख्यात आगामी द्रव्येन्द्रियां होती हैं । जो देव अगले ही भव में मनुष्य होकर सिद्धि प्राप्त कर लेगा, उसकी द्रव्येन्द्रियां आठ होती हैं किन्तु जो एक बार मनुष्य होकर और पुनः मनुष्यभव प्राप्त करके सिद्धि प्राप्त करेगा, उसकी सोलह होती हैं। जो बीच में एक देवभव अधिक करता हैं, अर्थात् देवभव से च्युत होकर मनुष्य होगा पुनः देव होगा और फिर मनुष्य होकर सिद्ध होगा, उसकी चौवीस भावी द्रव्येन्द्रियां होती हैं । संख्यात काल तक संसार में रहने वाले की संख्यात आगामी द्रव्येन्द्रियां कही गई हैं । सर्वार्थसिद्ध विमान के देवों की अतीत द्रव्येन्द्रियां अनन्त होती हैं, बद्ध आठ होती हैं और भविष्यत् कालीन भी आठ ही होती हैं । विजय आदि चार विमानों में गए हुए जीव प्रभूत असंख्यात काल तक या अनन्त काल तक संसार में नहीं रहते, इस कारण उनकी आगामी द्रव्येन्द्रियां संख्यात ही कही श्री भगवान्-डे गौतम ! माह, सोज, थोपीस, अगर संख्यात भागाभी द्रव्येન્દ્રિયા હાય છે, જે દેવ આગલા જ ભવમાં મનુષ્ય થઈ ને સિદ્ધિ પ્રાપ્ત કરી લેશે, તેમની દ્રવ્યેન્દ્રિયે! આઠ હાય છે, કિન્તુ જે એક વાર મનુષ્ય થઈને અને પાછા મનુષ્યભવ પ્રાપ્ત કરીને સિદ્ધિ પ્રાપ્તિ કરશે. તેની સેળ હૈાય છે, જે વયમાં એક દેવભન્ન અધિક થાય અર્થાત્ દેવ ભવથી યુક્ત થઈ ને મનુષ્ય શે ફ્રી દેવ થશે અને પાહે મનુષ્ય થઈ ને સિદ્ધ થશે, તેની ચાવીસ ભાવીદ્રચેન્દ્રિય હાય છે. સંખ્યાત કાળ સુધી સ`સારમાં રહેવાવાળાની સખ્યાત આગામી દ્રવ્યેન્દ્રિય કહેલી છે. સર્વો સિદ્ધ વિમાનના દેવાની અતીત દ્રવ્યેન્દ્રિયે। અનન્ત હાય છે, બદ્ધ આઠે હેય છે અને ભવિષ્યત્ કાલિન પણુ આઠ જ હેાય છે. વિજય આદિ ચાર વિમાના માં ગયેલ જીવ પ્રભૂત અસંખ્યાત કાળ સુધી અગર અનંતકાળ સુધી સંસારમાં રહેતા નથી, એ કારણે તેમની આગામી દ્રશૈન્દ્રિય સખ્યાત જ કહી છે, અસ`ખ્યાત અગર અનન્ત प्र० ९५ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy