SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम् काले बद्धानि भवन्ति, 'केवइया पुरेक्खडा ? कियन्ति पुरस्कृतानि भाविकाले बद्धानि द्रव्येन्द्रियाणि भविष्यन्ति ? 'अट्ट वा, नव वा; सत्तरस वा, संखेजा वा, असंखेज्जा वा, अणंता वा ? अष्टौ वा, नव वा, सप्तदश वा, संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा द्रव्येन्द्रियाणि भाविकाले बद्धानि भविष्यन्ति, असुरकुमारादेरीशानपर्यन्तः पूर्वभवे पृथिव्यादिषु गत्वा ततो मनुष्यत्वे नव तस्य द्रव्येन्द्रियाणि, ‘एवं जाव थणियकुमाराणं ताव भाणियव्वं' एवम् असुरकुमाराणामिव यावत्-नागकुमारादि स्तनितकुमारपर्यन्तानां तावद्-अष्टादि-अनन्तपर्यन्तं भाविकालसम्बन्धि द्रव्येन्द्रियं भणितव्यम् । 'एवं पुढवीकाइया आउकाइया वणस्सइ काइया वि' एवम्-पूर्वोक्तरीत्या पृथिवीकायिकाः, अकायिकाः, वनस्पतिकायिका अपि बोध्याः, 'णवरं केवइया बद्धेलगत्ति पुच्छाए उत्तरं एक्के फासिंदियदबिदिए' नवरम्-विशेषस्तु कियनित बद्धानि इति पृच्छया उत्तरम्एकं स्पशनेन्द्रिय द्रव्येन्द्रियं वक्तव्यम्, ‘एवं तेउकाइयवाउकाइयस्स वि'-एवम्-उक्तरीत्या गौतमस्वामी-हे भगवन् ! आगामी द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! आठ, नौ, संख्यात, असंख्यात अथवा अनन्त हामी। असुरकुमार से लेकर ईशान पर्यन्त जो अगले भवमें पृथ्वी काय आदि एकेन्द्रिय पर्याय प्राप्त करके फिर मनुष्यभव पाकर सिद्ध हो जाता है,उसकी नौ द्रव्येन्द्रियां होती हैं, इत्यादि पूर्ववत् समझलेना चाहिए। असुरकुमारों के ही समान स्तनितकुमारों तक सब भवनपतियों के विषय में समझ लेना चाहिए। उनकी आगामी द्रव्येन्द्रियां भी अनन्त तक हो सकती हैं। इसी प्रकार पृथ्वीकायिकों, अपकायिकों एवं वनस्पतिकायिकों के संबंध में भी कहना चाहिए । विशेषता यह है कि-'बद्ध द्रव्येन्द्रियां कितनी हैं ?' इस प्रकार की पृच्छा होने पर उत्तर यह है कि बद्ध द्रव्येन्द्रिय एक ही होती है । तेजस्मायिक और वायुकायिक की भी इसी શ્રી ભગવાન–હે ગૌતમ! આઠ દ્રવ્યક્તિ વર્તમાનમાં બદ્ધ થાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! આગામી ઢબેન્દ્રિયે કેટલી છે? શ્રી ભગવાન-હે ગૌતમ! આહ, નવ, સંખ્યાત, અસંખ્યાત અથવા અનંત થશે. અસુરકુમારથી લઈને ઈશાન પર્યનના જે દેવ આગલા ભવમાં પૃથ્વીકાયિક આદિ એકેન્દ્રિય પર્યાય પ્રાપ્ત કરીને પછી મનુષ્ય ભવ પામીને સિદ્ધ થઈ જાય છે, તેની નવ ઈન્દ્રિય ડાય છે ઇત્યાદિ પૂર્વવત્ સમજી લેવું જોઈએ. અસુરકુમારની જ સમાન સ્તુનિતકુમાર સુધી બધા ભવનપતિના વિષયમાં સમજી લેવું જોઈએ, તેમની આગામી બેન્દ્રિ પણ અનન્ત સુધી થઈ શકે છે. એ જ પ્રકારે પૃથ્વીકાચિકે, અષ્ઠાયિકે. તેમજ વનસ્પતિ કાચિકેના સમ્બન્ધમાં પણ કહેવું જોઈએ. વિશેષતા એ છે કે-અદ્ધ દ્રન્દ્રિયે કેટલી છે? એ પ્રકારની પૃચ્છા થતાં ઉત્તર એ છે કે બદ્ધ દ્રવ્યેન્દ્રિય એક જ હોય છે, તેજસ્કાવિક અને વાયુકાયિકની પણ એજ श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy