SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० ६ अनगाराविषयकवर्णनम् तिष्ठन्ति, गौतमः पृच्छति-'छउमत्थेणं भंते ! मणूसे तेसिं णिजरा पोग्गलाणं किं आणत्तं का नाणत्तं वा' हे भदन्त ! छमस्थः खलु-विशिष्टावधिज्ञानरहितः मनुष्यः, नतु केवलीतिभावः शैलेशीकालान्त्यभाविनां तेषां निर्जरापुद्गलानां किम् अन्यत्वं वा-उभयोः श्रमणयोः सम्बन्धिनां निर्जरापुद्गलानां परस्परं भिन्नत्वमित्यर्थः, नानात्वं वा-अन्यानपेक्षमेकस्यैव वर्णादिप्रयुक्तं वैचित्र्यमितिभावः, 'ओमत्तं वा तुच्छत्तं वा, गुरुयत्तं वा, लहुयत्तं वा जाणइ पासइ ?' अवमत्वं वा-हीनत्वं, तुच्छत्वं वा साररहितत्वम्, गुरुत्वं वा, लघुत्वं वा जानाति, पश्यति ? भगवानाद-गोयमा !' हे गौतम ! 'णो इणटे समढे' नायमर्थः समर्थः न युक्त्योपपन्नः, छद्मस्थमनुष्यो न तेषां निरापुदगलानामन्यत्वादिकं जानातीतिभावः, गौतमः पृच्छति-‘से केणढेणं भंते ! एवं वुच्चइ-छउमत्थेणं मणूसे तेसिं णिज्जरा पोग्गलाणं णो किं. चि आणतं वा णाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ पासइ हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद्, एवम्-उक्तप्रकारेण उच्यते-छद्मस्थः खलु मनुष्यविशिष्ट अवधिज्ञान एवं केवलज्ञान से रहित है, वह शैलेशी अवस्था के अन्तिम समय संबंधी उन निर्जरा-पुदगलों के अन्यत्व को जानता है ? अर्थात ये पुद्गल अमुक श्रमण के हैं और ये निर्जरा पुद्गल अमुक साधु संबंधी हैं, इस भिन्नता को जान सकता है ? क्या वह उन पुद्गलों में रहे हुए वर्णादि के भेद को अर्थात् नानात्व को पहचान सकता है ? इसी प्रकार क्या उनको हीनता, तुच्छता अर्थात् निस्सारता, गुरुता या लघुता को जानता है ? __ भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है अर्थात् यह बात युक्तिसंगत नहीं है। छमस्थ, मनुष्य उन निर्जरा-पुद्गलों के अन्यत्व या भिन्नत्व आदि को नहीं जान सकता। गौतमस्वामी-हे भगवन् ! किस कारण से ऐसा कहा जाता है कि छद्मस्थ मनुष्य उन निर्जरा-पुद्गलों के अन्यत्व को, भिन्नत्व को, हीनता को, तुच्छता વિશિટ અવધિ જ્ઞાન તેમજ કેવલજ્ઞાનથી હિત છે, તે શેલેશી અવસ્થાના અન્તિમ સમય સંબન્ધી તે નિર્જરા પુદ્ગલેના અન્યત્વને જાણે છે? અર્થાત્ આ પુદ્ગલ અમુક શ્રમણના છે અને આ નિર્જરા પુદ્ગલ અમુક સાધુ સમ્બન્ધી છે, એ ભિન્નતાને જાણી શકે છે? શું તે તે પુદ્ગલેમાં રહેલા વર્ણાદિના ભેદને અર્થાત્ નાનાત્વને ઓળખી શકે છે? એજ પ્રકારે શું તેમની હીનતા, તુચ્છતા અર્થાત્ નિઃસારતા, ગુરૂતા અગર લઘુતાને જાણે છે? શ્રી ભગવાન –હે ગૌતમ! આ અર્થ સમર્થ અર્થાત્ આ વાત યુતિ સંગત નથી. છધસ્થ મનુષ્ય તે નિર્જરા પુદ્ગલેના અન્યત્વ અગર ભિન્નત્વ આદિને નથી જાણી શક્તા શ્રી ગૌતમસ્વામી–હે ભગવન! શા કારણે એમ કહેવાય છે કે છદ્મસ્થ મનુષ્ય તે નિર્જરા પુદ્ગલેના અન્યત્વને, ભિન્નત્વને, હીનતાને, તુચ્છતાને તથા ગુરૂતાને અને લઘુતાને नयी nga ? श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy