SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ६५२ प्रज्ञापनासूत्रे स्तेषां निर्जरापुद्गलानां नो किञ्चिद् अन्यत्वं वा नानात्वं वा अवमत्वं वा तुच्छत्वं वा गुरुत्वं वा लघुत्वं वा जानाति पश्यतीति ? भगवानाह - 'देवे वि य णं अत्थेगइए जे णं तेसिं णिज्जरा पोग्गलाणं' देवोऽपि च खलु अस्त्येकको यः खलु तेषां निर्जरापुद्गलानाम् 'णो किंचि आणतं वा णाणतं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणइ पासई नो किञ्चिद् अन्यत्वं वा नानात्वं वा अवमत्वं वा तुच्छत्वं वा गुरुत्वं वा लघुत्वं वा जानाति पश्यति, 'से तेणद्वेणं गोयमा ! एवं बुच्चइ - ' हे गौतम ! तत्-अथ तेनार्थेन एवम् उक्तप्रकारेण उच्यते यत् 'छ उमत्थेणं मणूसे तेसि णिज्जरा पोग्गलाणं णो किंचि आणतं वा जाव जाणइ पासई' छन्नस्यः खलु मनुष्यस्तेषां निर्जरापुद्गलानां नो किश्चिद् अन्यत्वं वा यावद् - नानात्वं वा, अवमत्वं वा तुच्छत्वं वा, गुरत्वं वा लघुत्वं वा जानाति पश्यति 'एवं सुहुमाणं ते पोग्गला पण्णत्ता समणाउसो ! सव्वलोगं पि य णं ते ओगाहित्ताणं चिति' एवम् उक्तरीत्या एतावन्मानेन सूक्ष्माः खलु ते पुद्गलाः - निर्जरापुद्गलाः प्रज्ञप्ताः भो श्रमण ! आयुष्मन् ! सर्व लोकमपि च खलु ते - अत्यन्त सूक्ष्माः पुद्गलाः न तु बादरूपाः अवगाह्य-व्याप्य तिष्ठन्ति तथा च देवानां मनुष्येभ्यः पटुतरेन्द्रियसश्वात्, यदा देवस्यापि कस्यचित् कर्मपुद्गलविषयकावधि - ज्ञानविकलत्वात् तेषां निर्जरा पुद्गलानां न किश्चिदपि अन्यत्वादिविषयकज्ञानं भवति तथा गुरुता और लघुता को नहीं जानता- - देखता है ? भगवान् - हे गौतम! कोई-कोई देव भी ऐसा होता है जो उन निर्जरापुद्गलों के अन्यत्व को, नानात्व को, हीनत्व को तथा तुच्छत्व, गुरुत्व अथवा लघुत्व को नहीं जानता-देखता है, इस कारण हे गौतम! ऐसा कहा जाता है। कि छद्मस्थ मनुष्य उन निर्जरा पुद्गलों के नानास्व आदि को नहीं जानता और नहीं देखता है । हे आयुष्मन् श्रमण ! वे निर्जरा पुद्गल इतने सूम्म होते हैं और सम्पूर्ण लोक को व्याप्त करके रहे हुए हैं। तात्पर्य यह है कि वे, मनुष्यों की अपेक्षा अधिक पइन्द्रियों वाले होते हैं और जब कोई-कोई देव भी उन कर्मपुद्गलों के अन्यता आदि को अवधिज्ञान से नहीं जान सकता एवं अवधि. दर्शन से नहीं देख सकता तो मनुष्य की तो बात ही क्या है ? શ્રી ભગવાન-ડે ગૌતમ ! કાઇ કાઈ દેવ પણ એવા હાય છે. જે તે નિરા પુર્દૂલેાના અન્યત્વને, નાનાત્વને, હીનત્વને તથા તુચ્છત્વ, ગુરૂત્ય. અથવા લઘુત્વને જાણતા દેખતાનથી, એ કારણે હે ગૌતમ! એવુ કહેવાય છે કે મસ્થ મનુષ્ય એ નિર્જરા પુદ્ગલાના નાનાત્વ આદિને નથી જાણતા અને દેખતા પણ નથી. હું આયુષ્યમન્ શ્રમણ ! તે નિરા પુદ્દગલા એટલા સૂમ હૈાય છે અને સપૂર્ણ લેાકને વ્યાપ્ત કરીને રહેલા હાય છે. તાત્પ એ છે કે દેવ મનુષ્યા અપેક્ષાએ અધિક પટુ ઈન્દ્રિયાવાળા હાય છે અને જ્યારે કાઈ કાઈ દેવ પણ તે પુદ્ગલે, અન્યતા આર્ત્તને અવધિજ્ઞાનથી નથી જાણી શકતા તેમજ અવધિદર્શીનથી નથી દેખી શકતા તે પછી માણુસની તે વાત જ શી છે, श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy