SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ६५० प्रज्ञापनासूत्रे स्य भावितात्मनः- भावितो वासित आत्मा ज्ञानदर्शनचारित्रैस्तपोविशेषैश्च येन स भावितात्मा तस्य मारणान्तिकसमुद्घातेन समवहतस्य 'जे चरमणिज्जरा पोग्गला, सुहुमाणं ते पोग्गला पण्णत्ता' ये चरमाः - शैलेशी कालान्त्यसमयभाविनो निर्जरा: पुद्गलाः- दूरी भूतकर्मभावाः सन्ति सूक्ष्मा:- परमाणवः खल्ल ते पुद्गलाः अतीन्द्रियाः किम् प्रज्ञप्ताः ? प्ररूपिता: ? 'समणाउसो !' भो श्राण ! आयुष्मन् ! अथ च 'सव्वंलोगं पि य णं ते ओगाद्दित्ता णं चिद्वंति ?" सर्व लोकमपि च खलु ते निर्जराः पुद्गलाः किम् अवगाह्य व्याप्य तिष्ठन्ति ? भगवानाह - 'हंता, गोमा !' हे गौतम! हन्त - सत्यम् एतत् 'अणगारस्स भावियप्पणी मारणंतियसमुग्धा एणं समोहयस्स' अनगारस्य भावितात्मनो मारणान्तिकसमुद्धानेन समवहतस्य - समवघातं कृतवतः, 'जे 'चरमा णिज्जरा पोग्गला' ये चरमा:-: -शैलेशीकालान्त्यसमयभाविनः, निर्जराः कर्मणां पुद्गला :- व्यपगत कर्मभावशक्तयः, परमाणवः 'सुहुमाणं ते पोग्गला पण्णत्ता समणा उसो !" सूक्ष्माः - अतीन्द्रियाः खलु ते पुद्गलाः प्रज्ञप्ताः भो श्रमण ! आयुष्मन् ! गौतम ! अथ च 'eojati पि य णं ओगाहित्ता णं चिट्ठति' सर्व लोकमपि च खलु अवगाह्य - व्याप्य से भावित किया हो, वह श्रमण भावितात्मा अनगार कहलाता है । वह अन गार जब मारणान्तिक समुद्घात से समवहत होता है, तब उसके जो चरम अर्थात् शैलेशी अवस्था के अन्तिम समय में होने वाले पुद्गल हैं, जिनका कर्मपर्याय दूर हो गया है, वे क्या सूक्ष्म अर्थात् अतीन्द्रिय होते हैं ? हे आयुष्मन् श्रमण ! वे पुद्गल क्या सम्पूर्ण लोक को व्याप्त करके रहते हैं ? भगवान् उत्तर देते हैं - है गौतम, हां, सत्य है । मारणान्तिक समुद्घात से समवहत एवं भावितात्मा अनगार के जो चरम अर्थात् शैलेशी अवस्था के अन्तिम कालभावी निर्जरा पुद्गल हैं जो कर्मरूप परिणमन से मुक्त हो गए हैं, वे पुद्गल, हे आयुष्मन् श्रमण गौतम ! सूक्ष्म होते हैं ओर सम्पूर्ण लोक को अवगाहन करके रहते हैं । गौतमस्वामी पुनः प्रश्न करते हैं-हे भगवन् ! जो मनुष्य छद्मस्थ है, अर्थात् કરેલ છે તે શ્રમણ ભાવિતાત્મા અનગાર કહેવાય છે. તે અનગાર જ્યારે મરણાન્તિક સમુદૂધાતથી સમવહત થાય છે, ત્યારે તેના જે ચરમ અર્થાત્ શૈલેશી અવસ્થાના અન્તિમ સમયમાં થનારા પુદ્ગલ છે, જેાના કર્મો પર્યાય દૂર થઈ ગયા છે તે શું સૂક્ષ્મ અર્થાત્ અતી. ન્દ્રિય હૈાય છે ? હૈ આયુષ્યમન્ શ્રમણ ! તે પુદ્ગલા શુ. સ`પૂર્ણ લેાકને વ્યાસ કરીને રહે છે ? શ્રી ભગવાન્ ઉત્તર આપે છે–ડે ગૌતમ ! હૈ!, એ સત્ય છે. મારણાન્તિક સમુદ્દાતથી સમહવત તેમજ ભાવિતાત્મા અનગારના જે ચરમ અર્થાત્ શૈલેશી અવસ્થાના અન્તિમકાલ ભાવી નિરા પુદ્ગુગલ દે—જેના કરૂપ પરિણમનથી મુક્ત થયેલ છે. તે પુદ્ગલે, ડે આયુષ્યમન્ ! શ્રમણ ગૌતમ! સૂક્ષ્મ હેાય છે અને સપૂર્ણ લેકની અવગાહના કરીને રહે છે. શ્રી ગૌતમસ્વામી પુનઃ પ્રશ્ન કરે છે-હે ભગવન્! જે મનુષ્યે છદ્મસ્થ અર્થાત્ श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy