SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० ३ नैरयिकादीन्द्रियनिरूपणम् ६२५ गौतम ! 'सव्वत्योवा वेइंदियाणं जिभिदिपस्स कक्ख डगरुयगुणा' सर्वस्तोकाः द्वोन्द्रियाणां जिहवेन्द्रियस्य कर्कशगुरुकगुणाः प्रज्ञप्ताः, तेभ्यः ‘फासिदियस्स कक्खडगरुयगुणा अणंतगुणा' स्पर्शनेन्द्रियस्य कर्कशगुरुकगुणाः अनन्तगुणाः प्रज्ञप्ताः, 'फासिं दियस्स कक्खडगरुयगुणेहितो तस्स चेव मउयलहुयगुणा अणंतगुणा' स्पर्शनेन्द्रियस्य कर्फशगुरुकगुणेभ्य स्तस्य चैव-स्पर्शनेन्द्रियस्य मृदुकलघुकगुणाः अनन्तगुणाः प्रज्ञप्ताः, तेभ्योऽपि 'जिभिदियस्स मउयलहुयगुणा अणंतगुणा' जिहूवेन्द्रियस्य मृदुकलघुकगुणा अनन्तगुणाः प्रज्ञप्ताः ‘एवं जाव चउरिदियत्ति' एवम्-द्वीन्द्रियाणामिव, यावत्-दीन्द्रियाणां चतुरिन्द्रियाणामपि वक्तव्यता वक्तव्या, 'णवरं इंदियपरिवुड्डी कायव्वा' नवरम्-विशेषस्तु-उत्तरोत्तरं केवलम् इन्द्रियपरिवृद्धिः कर्तव्या त्रीन्द्रियचतुरिन्द्रियेत्येवं रीत्या इन्द्रियस्य परिवर्द्धनं कर्तव्यमित्यर्थः, 'ते इंदियाणं घाणिदिए थोवे' त्रीन्द्रियाणां घ्राणेन्द्रियं स्तोकं भवति, 'चउरिंदियाणं चक्खिदिए थोवे' चतुरिन्द्रियाणां चक्षुरिन्द्रियं स्तोकं भवति, 'सेसंतं चेव' शेषं तच्चैव-पूर्वोक्तद्वीन्द्रिय वदेव सर्व वक्तव्यमित्यर्यः, 'पंचिंदियतिरिक्खजोणियाणं मसाण य जहा नेरइयाणं' पञ्चेन्द्रियतिर्यग्योनिकानां मनुज्याणाञ्च इन्द्रियवक्तव्यता यथा नैरयिकाणामुक्का तथा वक्तव्या, किन्तु-'णवरं फासिदिए छन्विहसंठाणसंठिए पण्णत्ते' नवरम्-नैरयिकापेक्षया विशेषस्तु पञ्चन्द्रियतिर्यग्योनिकानांमनुसबसे कम कहे गए हैं उनकी अपेक्षा स्पर्शनेन्द्रिय के कर्कश गुरु गुण अनन्त गुणा अधिक है। स्पर्शनेन्द्रियके कर्कशगुरुगुणों से उसके (स्पर्शनेन्द्रिय के) मृदलघु गुण अनन्तगुगा हैं। उनसे भी जिहवेन्द्रिय के मृदु लघु गुण अनन्तगुणित हैं इसी प्रकार त्रीन्द्रिय और चतुरिन्द्रियों के विषय में भी कह लेना चाहिए । विशेषता यही है कि उनमें एक-एक इन्द्रिय की वृद्धि कर लेनी चाहिए। त्रीन्द्रियों की घ्राणेन्द्रिय स्तोक होती है और चतुरिन्द्रियों कीचक्षुइन्द्रिय स्तोक होती है । शेष वक्तव्यता द्वीन्द्रियों के समान ही है। पंचेन्द्रिय तिर्यचों और मनुष्यों की इन्द्रिय संबंधी वक्तव्यता नारकों की वक्तव्यता के सदृश है । मगर नारकों की वक्तव्यता से इनकी वक्तव्यता में यह શ્રી ભગવાન-હે ગૌતમ! કીન્દ્રિય જીવોની જિહાઈન્દ્રિયના કર્કશ ગુરૂગુણ બધાથી ઓછા કહેવાયેલા છે. તેમની અપેક્ષાએ સ્પશનેન્દ્રિયના કર્કશ ગુરૂ ગુણ અનન્ત ગણું અધિક છે. સ્પર્શનેન્દ્રિયના કર્કશ ગુરૂગુણેથી તેના સ્પર્શનેન્દ્રિયના) મૃદુ લઘુ ગુણ અનન્તગણા છે. તેમનાથી પણ જિન્દ્રિયના મૃદુ લઘુ ગુણ અનન્તગણુ છે. એજ પ્રકારે ત્રીન્દ્રિય અને ચતુરિન્દ્રિના વિષયમાં પણ કહેવું જોઈએ. વિશેષતા એ છે કે તેમાં એક એક ઈન્દ્રિયની વૃદ્ધિ કરી લેવી જોઈએ. ત્રીનિંદ્રની ધ્રાણેન્દ્રિય સ્તક હોય છે અને ચતુરિન્દ્રિયની ચક્ષુ ઇન્દ્રિય સ્તક (ઓછી) હોય છે. શેષ વક્તવ્યતા હીન્દ્રિયની સમાન જ છે. પંચેન્દ્રિય તિય અને મનુષ્યની ઈન્દ્રિય સંબંધી વક્તવ્યતા નારકની વક્તવ્યતાના સદશ છે. પણ નારકની વક્તવ્યતાથી તેઓની વક્તવ્યતામાં આ અન્તર છે કે પંચેન્દ્રિય તિર્યો प्र० ७९ श्री. प्रशानसूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy