SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ६२४ प्रज्ञापनास्त्रे पएसट्टयाए संखेज्जगुणे' स्पर्शनेन्द्रियं प्रदेशार्थतया संख्येयगुणं भवति, गौतमः पृच्छति'बेइंदियाणं भंतें ! जिभिदियस्स केवइया कक्खडगरुयगुणा पण्णता ?' हे भदन्त ! द्वीन्द्रियाणां जिहू वेन्द्रियस्य कियन्तः कर्कशगुरुकगुणाः प्रज्ञप्ताः ? भगवानाह-'गोयमा !' हे गौतम ! 'अणंता पण्णत्ता' अनन्ता द्वीन्द्रियाणां जिह्वेन्द्रियस्य कर्कशगुरुकगुणाः प्रज्ञप्ताः ‘एवं फासिदियस्स वि' एवम्-जिहवेन्द्रियस्पेव स्पर्श नेन्द्रियस्यापि अनन्ताः कर्कशगुरुकगुणाः प्रज्ञप्ताः, 'एवं मउयलहुयगुणा वि' एवम्-कर्कशगुरुकगुणा इव, मृदुकलघुकगुणा अपि द्वीन्द्रियाणां जिह्वेन्द्रियस्पर्शनेन्द्रिययोरनन्ताः प्रज्ञप्ताः, गौतमः पृच्छति-'एएसिणं भंते ! बेइंदियाणं जिभिदियफासिंदियाणं' हे भदन्त ! एतयोः खलु द्वीन्द्रियाणां जिहवे. न्द्रियस्पशनेन्द्रिययोः 'कक्खडगरुयगुणाणं मउयलहुयगुणाणं कक्खडगुरुयगुणमउयलहुय. गुणाण य' कर्कशगुरुकगुणानां मृदुकलघुकगुणानां कर्कशगुकगुणमृदुकलघुकगुणानाञ्च मध्ये 'कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा?' कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे प्रदेशार्थता अनन्तगुणित है । स्पर्शनेन्द्रिय प्रदेशों की अपेक्षा संख्यातगुणा है । गौतमस्वामी-हे भगवान् ! द्वीन्द्रिय जीवों की जिहा इन्द्रिय के कर्कशगुरु गुण कितने कहे हैं ? भगवान्-हे गौतम ! द्वीन्द्रियों की जिहा इन्द्रिय के कर्कश-गुरु गुण अनन्त कहे हैं। इसी प्रकार स्पर्शनेन्द्रिय के कर्कशगुरु गुण भी अनन्त कहे गए हैं। मृदु-लघु गुण भी द्वीन्द्रियों की जिहवा और स्पर्शन इन्द्रियों के अनन्त-अनन्त कहे गए हैं। ___ गौतमस्वामी-हे भगवन् ! द्वीन्द्रिय जीवों की जिहवा और स्पर्शनेन्द्रिय के कर्कश-गुरु गुणों, मृदु-लघु गुणों तथा कर्कश-गुरु गुण-मृदुलघु गुणों में से कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? भगवान्-हे गौतम द्वीन्द्रिय जीवों की जिहवा-इन्द्रिय के कर्कश-गुरु गुण સંખ્યાતગણી છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! દ્વીન્દ્રિય ની જિહાઈન્દ્રિયના કર્કશ ગુરૂ ગુણ । हा छ ? શ્રી ભગવાન હે ગૌતમ! દ્વીન્દ્રિયની જિહા ઈન્દ્રિયના કર્કશ ગુરૂ ગુણ અનન્ત કા. છે. એજ પ્રકારે સ્પર્શનેન્દ્રિયના કર્કશ ગુરુગુણ પણ અનન્ત કહેલા છે. મૃદુ–લઘુ ગુણ પણ કીન્દ્રિયની જિહા અને સ્પર્શન ઈન્દ્રિયોના અનન્ત અનન્ત કહેવામાં આવેલા છે શ્રી ગૌતમસ્વામી–હે ભગવન્! કીન્દ્રિય જીની જિલ્લા અને સ્પર્શનેન્દ્રિના કર્કશ ગુરુગુણ મૃદુલઘુગુણે નથી કર્કશ–ગુરૂ-ગુણ-મૃદુ-લઘુગુણેમાંથી કેણ કેનાથી અ૯પ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે? श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy