SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ स्. ३ नैरयिकादीन्द्रियनिरूपणम् मृदुकलघुकगुणा अपि अनन्ताः प्रज्ञप्ताः, गौतमः पृच्छति-'एएसि णं भंते ! पुढविक्काइयाणं फासिदियस्स कक्खडगरुयगुणा णं मउयलहुयगुणाण य कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा?' हे भदन्त ! एतेषां खलु-पूर्वोक्तानां पृथिवीकायिकानां स्पर्शनेन्द्रियस्य कर्कशगुरुकगुणानां मृदुकलघुकगुणानाश्च मध्ये कतरे कतरेभ्योऽल्या वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा ! हे गौतम ! 'सव्वत्थोवा पुढविकाइयाणं फासिदियस्स कक्खडगरुयगुणा' सर्वस्तोकाः पृथिवीकायिकानां स्पर्शनेन्द्रियस्य कर्कशगुरुकगुणा भवन्ति, 'तस्स चेव मउयलहुयगुणा अणंतगुणा' तस्यैव च-स्पर्शनेन्द्रियस्य मृदुकलघुकगुणा अनन्तगुणा भवन्ति, 'एवं आउकाइयाण वि जाव वणप्फइकाइयाण' एवम्पृथिवीकायिकानामिव अकायिकानामपि यावत्-तेजस्कायिकानामपि, वायुकायिकानामपि, वनस्पतिकायिकानामपि स्पर्शनेन्द्रियवक्तव्यता कर्कशगुरुकगुणानां सर्वस्तोकत्वपर्यन्ता मृदकलघुकगुणानामनन्तगुणत्वपयेन्ता च वक्तव्या, किन्तु 'णवरं संठाणे इमो विसेसो दट्टल्वो' नवरं-पृथिवीकायिकस्पर्शनेन्द्रियापेक्षया विशेषस्तु संस्थाने-आकारे, अयं-वक्ष्यमाणोविशेषो द्रष्टव्यः-'आउकाइयाणं थिबुगविंदुसंठाणसंठिए पण्णत्ते' अप्कायिकानां जलबुदबिन्दु__ गौतमस्वामी-हे भगवन् ! पृथ्वीकायिकों की स्पर्शनेन्द्रिय के कर्कश गुरुगुणों और मृदु-लघु गुणों में से कौन किससे अल्प, बहुत तुल्य अथवा विशेषाधिक हैं ? भगवान्-हे गौतम ! सब से कम पृथ्वीकायिकों की स्पर्शनेन्द्रिय के कर्कश गुरु गुण हैं, उनकी अपेक्षा उसी-स्पर्शनेन्द्रिय के मृदुलघुगुण अनन्त गुणित अधिक हैं। ___पृथ्वीकायिकों की वक्तव्यता के अनुसार अप्कायिकों यावत्-तेजस्कायिकों , वायुकायिकों और वनस्पतिकायिकों की स्पर्शनेन्द्रिय की वक्तव्यता, कर्कशगुरु गुणों की सबकी अपेक्षा न्यूनता और मृदु-लघुगुणों की अनन्तगुणता कहलेना चाहिए । मगर पृथ्वीकायिकों की स्पर्शनेन्द्रिय की अपेक्षा अपकायिक आदि की स्पर्शनेन्द्रिय में आकार की विशेषता होती है । वह विशेषता यों हैंअपकायिकों की स्पर्शनेन्द्रिय जल के बुबुद के आकार की है-तेजस्काय के શ્રી ગૌતમસ્વામી-હે ભગવન્! પૃથ્વીકાયિકેની સ્પર્શનેન્દ્રિયના કર્કશ ગુરૂગણે અને મુદ-લઘુગુણમાં કોણ કોનાથી અલ્પ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે? - શ્રી ભગવાન-હે ગૌતમ! બધાથી ઓછા પૃથ્વીકાયિકની સ્પર્શનેન્દ્રિયના કર્કશ ગુરૂ ગુણ છે, તેમની અપેક્ષાએ તેજ સ્પર્શનેન્દ્રિયના મૃદુ-લઘુગુણ અનન્ત ગુણિત અધિક છે. પૃથ્વીકાયિકની વક્તવ્યતાના અનુસાર અષ્કાયિક યાવત્ –તેજસ્કાચિકે, વાયુકાયિક અને વનસ્પતિકાયિકની સ્પર્શનેન્દ્રિયની વક્તવ્યતા, કર્કશ ગુરગુણેની બધાની અપેક્ષાએ ન્યૂનતા અને મૃદુ લઘુ ગુણની અનન્ત ગુણતા કહેવી જોઈએ. પણ પૃથ્વીકાયિકની સ્પર્શ નેન્દ્રિયની અપેક્ષાએ અષ્ઠાયિક આદિની સ્પર્શેન્દ્રિયમાં આકારની વિશેષતા હોય છે. તે શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy