SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ ६२२ प्रज्ञापनासूत्रे संस्थानसंस्थितम्-जलबुदबुदाकारं बिन्द्राकारञ्च व्यवस्थितं स्पर्श नेन्द्रियं प्रज्ञप्तम्, 'तेउकाइयाणं सूईकलावसंठाणसंठिए पण्णते' तेजस्कायिकानां स्पर्शनेन्द्रियं सूचीकलापसंस्थानसंस्थितम्सूचीकलापाकारव्यवस्थितं प्रज्ञप्तम्, 'वाउकाइयाणं पडागासंठाणसंठिए पण्णत्ते' वायुकायिकानां पताकासंस्थानसंस्थितम्-पताकाकारव्यवस्थितं प्रज्ञप्तम्, 'वणप्फइकाइयाणं णाणासंठाणसंठिए पण्णत्ते' वनस्पतिकायिकानां नानासंस्थानसंस्थितम्-विविधाकारव्यवस्थित स्पर्शनेन्द्रियं प्रज्ञप्तमित्यर्थः, गौतमः पृच्छति-'बेइंदियाणं भंते ! कइ इंदिया पण्णत्ता ?' हे भदन्त ! द्वीन्द्रियाणां कति इन्द्रियाणि प्रज्ञप्तानि ? भगवानाह-'गोयमा' हे गौतम ! दो इंदिया पण्णत्ता' द्वीन्द्रियाणां द्वे इन्द्रिये प्रज्ञप्ते 'तं जहा-जिभिदिए, फासिदिए' तद्यथाजिहवेन्द्रियं स्पर्शनेन्द्रियश्च, 'दोण्हंपि इंदियाणं संठाणं बाहल्लं पोहत्तं पदेसं ओगाहणा य जहा ओहियाणं भणिया तहाभाणियव्या' द्वयोरपि द्वीन्द्रियाणां जिवेन्द्रियस्पर्शनेन्द्रिययोः संस्थानम्-आकारः, बाहल्यम्-स्थूलता, पृथुत्वं विस्तारः, प्रदेश:-अवयवः एकदेश इत्यर्थः, अवगाहना-व्याप्तिश्च यथा औधिकानां-समुच्चयानां भणिता तथा भणितव्या, किन्तु-'णवरं फासिदिए हुंडसंठाणसंठिए पण्णत्ते त्ति इमो विसेसो' नवरम्-एकेन्द्रियापेक्षया विशेषस्तु द्वीन्द्रियाणां स्पर्शनेन्द्रियं हुण्डसंस्थानसंस्थितम् ‘निर्मूलपक्षोत्पाटितसकलकण्ठादिरोमपक्षिशरीराकारम् अत्यन्तबीभत्साकारोपेतम्' प्रज्ञप्तम् इतिअयम्-उक्तप्रकारो विशेषोऽवसेयः, जीवों की स्पर्शनेन्द्रिय सूचीकलाप (सुइयों का समूह) के आकार की होती है । वायुकायिकों की स्पर्शनेन्द्रिय पताका के आकार की है। वनस्पतिकायिकों की स्पर्शनेन्द्रिय का आकार विविध प्रकार का होता है। गौतमस्वामी-हे भगवन् ! द्वीन्द्रिय जीवों को इन्द्रियां कितनी हैं ? । भगवान्-हे गौतम ! द्वीन्द्रिय जीवों की दो इन्द्रियां होती हैं, तथा जिहवेन्द्रिय और स्पर्शनेन्द्रिय इन दोनों इन्द्रियों का आकार, बाहल्य, विस्तार, प्रदेश और अवगाहना समुच्चय जीवों की इन्द्रियों के समान कहलेना चाहिए। विशेषता यह है कि द्वीन्द्रियों की स्पर्शनेन्द्रिय हुंडक संस्थानवाली हाती है। વિશેષતા આમ છે અષ્કાયિકની સંપર્શનેન્દ્રિય પાણીના પરપોટાના આકારની છે. તેજકાયના જીવની સ્પર્શનેન્દ્રિય સૂચિકલાપ (સેને સમૂહ) ના આકારની હોય છે. વાયુકાયિકેની સ્પર્શનેન્દ્રિય પતાકાના આકારની છે. વનસ્પતિકાયિકની સ્પર્શનેન્દ્રિયના આકાર વિવિધ પ્રકારના હોય છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! હીન્દ્રિય ની ઈન્દ્રિયે કેટલી છે? શ્રી ભગવાન-હે ગૌતમ! દ્વીન્દ્રિય ની બે ઈન્દ્રિય હોય છે, જેમકે જિહેન્દ્રિય અને સ્પર્શનેન્દ્રિય. આ બન્ને ઈન્દ્રિયેના આકાર બાહલ્ય વિસ્તાર પ્રદેશ અને અવગાહના સમુય જીવોની ઈન્દ્રિયેના સમાન સમજી લે જોઈ એ. વિશેષતા એ છે કે-હીન્દ્રિ ની સ્પર્શેન્દ્રિય હુંડક સંસ્થાનવાળી હોય છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy