SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनामुत्रे घाणेन्द्रियस्य जिहूवेन्द्रियस्य स्पर्शनेन्द्रियस्य चापि अनन्ता मृदुकलघुकगुणाः प्रज्ञप्ताः, गौतमः पृच्छति-'एएसि णं भंते ! सोइदिय चक्खिदियघाणिदियजिभिदियफासिंदियाणं कक्खड गुरुयगुणाणं' हे भदन्त ! एतेषात्रैव-पूर्वोक्तानां श्रोत्रेन्द्रियचक्षुरिन्द्रियघ्राणेन्द्रिय जिवेन्द्रियस्पर्शनेन्द्रियाणां कर्कशगुरुकगुणानाम् 'मउयल हुयगुणाण य कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' मृदुकलघुकगुणानाञ्च मध्ये कतरे कतरे. भ्योऽल्पा वा, बहुका वा, सुल्या वा, विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा ! हे गौतम ! 'सव्वत्थोवा चक्खिदियस्स कक्खडगरुयगुणा' सर्वस्तोका चक्षुरिन्द्रियस्य कर्कशगुरु. कगुणा भवन्ति, तदपेक्षया-'सोइंदियस्स कक्खडगरुयगुणा अणंतगुणा' श्रोत्रेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति, तदपेक्षया-'घाणेदियस्स कक्खडगरुयाणा अर्णतगुणा' घाणेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति, ततोऽपि-'जिभिदियस्स कक्ख डगरुयगुणा अणंतगुणा' जिहूवेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति, ततोऽपि-'फासिदियस्स कक्खडगरुयगुणा अणंतगुणा' स्पर्शनेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति, मृदुकलघुकगुणानान्तु तद्विलोमेनाल्पबहुत्वं प्ररूपयति-'मउयलहुयगुणाणं सक्वत्थोवा फासिंदियस्स मउयलहुयगुणा' मृदुकलघुकगुणानान्तु सर्वस्तोकाः स्पर्शनेन्द्रियस्य मृदुकलघुकगुणा ____ गौतमस्वामी-हे भगवन् ! इन श्रोत्रेन्द्रिय, चक्षुरिन्द्रय, घाणेन्द्रिय, जिहवेन्द्रिय और स्पर्शनेन्द्रिय के कर्कश-गुरु गुणों में और मृदु-लघु गुणों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? ___भगवान्-हे गौतम ! चक्षुरिन्द्रिय के कर्कश-गुरुगुण सबसे कम हैं, उनकी अपेक्षा श्रोत्रेन्द्रिय के कर्कश-गुरु गुण अनन्तगुणा अधिक हैं, उनकी अपेक्षा घ्राणेन्द्रिय के कर्कश-गुरु गुण अनन्तगुणा हैं, उनसे जिहवेन्द्रिय के कर्कश-गुरु गुण अनन्तगुणा अधिक हैं और उनसे स्पर्शनेन्द्रिय के कर्कश-गुरु गुण अनन्तगुणा अधिक हैं। अब मृदुलघु गुणों का, जो उनसे विपरीत हैं, अल्प बहुत्व निरूपित करते हैं-मृदु लघु गुणों में सब से कम मृदु लघु गुण स्पर्शनेन्द्रिय के हैं, उनकी अपेक्षा શ્રી ગૌતમસ્વામી-ભગવદ્ ! એ એન્દ્રિય, ચક્ષુરિદ્રિય પ્રાણેન્દ્રિય, જિહૂન્દ્રિય અને સ્પર્શનેન્દ્રિયના કર્કશ ગુરૂગુણેમાં અને મૃદુ-લઘુ ગુણેમાં તેણે કોનાથી અલ૫, ઘણા, તુલ્ય અથવા વિશેષાધિક છે? - શ્રી ભગવાન–હે ગૌતમ! ચક્ષુરિન્દ્રિયના કર્કશ-ગુરૂ ગુણ બધાથી ઓછા છે, તેમની અપેક્ષાશ્રી શાન્દ્રિયના કર્કશ–ગુરૂ ગુણ અનન્ત ગણ અધિક છે અને તેમનાથી સ્પર્શેન્દ્રિયન કર્કશ ગુરૂ ગુણ અનન્ત ગણું અધિક છે. હવે મૃદુલઘુ ગુણો જે તેમનાથી વિપરીત છે, તેનું અલ્પ મહત્વ નિરૂપિત કરે છે મદ-લઘુ ગુણોમાં મધાથી ઓછા મૃદુ લઘુ ગુરુ સ્પર્શનેન્દ્રિયના છે, તેમની અપેક્ષાઓ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy