SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीकः पद १५ सू० २ इन्द्रियाणामवगाहननिरूपणम् प्रदेशार्थतयाऽसंख्येयगुणं भवति, 'फासिदिए पएसट्टयाए संखैज्जगुणे' स्पर्शनेन्द्रियं प्रदेशायतया संख्येयगुणं भवति, कर्कशादिगुणद्वारम्-गौतमः पृच्छति-'सोइंदियस्स णं मंते ! केवइया कक्खड गुरुयगुणा पण्णना ?' हे भदन्त ! श्रोत्रेन्द्रियस्य खलु कियन्तः कर्कशगुरुकगुणाः प्रज्ञताः ? भगवानाह-'गोयमा!' हे गौतम ! 'अणंता कक्खडगुरुयगुणा पण्णत्ता' श्रोत्रेन्द्रियस्यानन्ताः कर्कशगुरुकगुणाः प्रज्ञप्ताः 'एवं जाव फासिदियस्स' एवम्-श्रोनेन्द्रिय रीत्या यावत्-चक्षुरिन्द्रियश्य घ्राणेन्द्रियस्य जिवेन्द्रियस्य स्पर्शनेन्द्रियस्य चापि अनन्ताः कर्कशगुरुकगुणाः प्रज्ञप्ताः गौतमः पृच्छति-'सोइंदियस्स णं भंते ! केवइया मउयलहुयगुणा पण्णत्ता ?' हे भदन्त ! श्रोत्रेन्द्रियस्य खलु कियन्तो मृदुकलघुकगुणाः प्रज्ञप्ताः? भगवानाह'गोयमा !' हे गौतम ! 'अणंता मउयलहुयगुणा पण्णत्ता' श्रोत्रेन्द्रियस्यानन्ता मृदुकलघुकगुणाः प्रज्ञमाः, 'एवं जाव फासिदियरस' एवम्-श्रोत्रेन्द्रियोक्तिरीत्या गवत्-चक्षुरिन्द्रियस्य गुणा है, जिहवेन्द्रिय प्रदेशार्थता से असंख्यातगुणा है और स्पर्शनेन्द्रिय प्रदेशार्थता से संख्यातगुणा है। ___अब कर्कश आदि गुणद्वार की प्ररूपणा की जाती है गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! श्रोत्रेन्द्रिय के कर्कशगुरुकगुण कितने कहे हैं ? भगवान-हे गौतम ! भोत्रेन्द्रिय के कर्कशगुरुकगुण अनन्त कहे हैं, इसी प्रकार स्पर्शनेन्द्रिय तक, अर्थात् चक्षुघ्राण, रसता और स्पर्शनेन्द्रिय के कर्कशगुरुक गुण भी अनन्त-अनन्त होते हैं। गौतमस्वामी हे भगवन् ! श्रोत्रेन्द्रिय के मृदु-लघु गुण कितने कहे हैं ? भगवान्-हे गौतम ! श्रोत्रेन्द्रिय के मृदु-लघुगुण अनन्त कहे हैं। इसी प्रकार यावत् स्पर्शनेन्द्रिय के, अर्थात् श्रोत्रेन्द्रिय के समान चक्षु, घ्राण, जिह्वा और स्पर्शनइन्द्रियों के मृदु लघु गुण भी अनन्त-अनन्त कहे हैं । પ્રદેશાતાથી અસંખ્યાત ગણી છે અને પશેન્દ્રિય પ્રદેશાતાથી અસંખ્યાત ગણી છે. હવે કર્કશ આદિ ગુણ દ્વારની પ્રરૂપણ કરાય છેશ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે કાગવન ! શ્રેત્રેન્દ્રિયના કર્કશ ગુરૂક ગુણ કેટલા કહ્યા છે? શ્રી ભગવાન હે ગીતમ! શ્રેગેન્દ્રિયના કર્કશ ગુરૂક ગુણ અનત કહ્યા છે, એજ પ્રકારે પશેન્દ્રિા સુધો અર્થાત્ ચક્ષુ, દાગુ, રસના અને સ્પશનેન્દ્રિયના કર્કશ ગુરૂક ગુણ પણ अनन्त-मनन्त डाय छे. શ્રી ગૌતમસ્વામી–હે ભગવન : શ્રેનેન્દ્રિયના મૃદુ-લઘુ ગુણ કેટલા છે? શ્રી ભગવાન હે ગૌતમ ! શ્રેત્રેનિદ્રયના મૃદુ-લઘુ ગુણ અનન્ત કહ્યા છે, એજ પ્રકારે થાવત્ પશેન્દ્રિયના અર્થાત્ શ્રેગેન્દ્રિયના સમાન ચક્ષુ, ઘાણ, જિન્હા અને સ્પર્શ ઈદ્ધિના મૃદુ લઘુ ગુણ પણ અનન્ત અનન્ત હોય છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy