SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनामुने असंख्येयगुणं भवति, ततोऽपि ‘फासिंदिए पएसट्टयाए संखेजगुणे' स्पर्शनेन्द्रियं प्रदेशार्थतया संख्येयमुणं भवति प्रामुक्तयुक्तेः, अथावगाहनप्रदेशोभयार्थापेक्षयाऽल्पबहत्वं प्ररूपयति-'ओगाहणपएसट्टयाए सव्वत्थोवे चक्खिदिए' अवगाहनप्रदेशार्थतया सर्वस्तोकं चक्षुरिन्द्रियं भवति, तदपेक्षया-'ओगाहणपएसवाए सोइंदिए असंखेजगुणे' अवगाहनप्रदेशार्थतया श्रोत्रेन्द्रियम् असंख्येयगुणं भवति, ततोऽपि-'घाणिदिए ओगाहणपएसट्टयाए संखिज्जगुणे' घाणेन्द्रियम् अवगाहनप्रदेशार्थतया संख्येयगुणं भवति, तदपेक्षयापि-'जिभिदिए ओगाहणपएसट्टयाए असंखेज्जगुणे जिहवेन्द्रियम् अवगाहनाप्रदेशार्थतयाऽसंख्येयगुणं भवति, तदपेक्षयापि-‘फासिंदिए ओगाहणपएसट्टयाए संखेजगुणे' स्पर्शनेन्द्रियम् अवगाहनप्रदेशार्थतया संख्येयगुणं भवति, ‘फासिंदियस्स ओगाहणद्वयाहिंतो चक्खिदिए पएसट्टयाए अणंतगुणे' स्पर्शनेन्द्रियस्य अवगाहनार्थताभ्यश्चक्षुरिन्द्रियं प्रदेशार्थतयाऽनन्तगुणं भवति, 'सोईदिए पएसट्टयाए संखेजगुणे' श्रोत्रेन्द्रियं प्रदेशार्थतया संख्येयगुणं भवति, 'घाणिदिए पएसट्टयाए संखिज्जगुणे' घ्राणेन्द्रियं प्रदेशार्थतया संख्येयगुणं भवति, 'जिभिदिए पएसट्टयाए असंखेज्जगुणे' जिहवेन्द्रियं अपेक्षा स्पर्शनेन्द्रिय प्रदेशों से संख्यातगुणा अधिक है, इस विषय में युक्ति पूर्ववतू समझ लेना चाहिए। अघ अवगाहना और प्रदेश, दोनों की अपेक्षा अल्प बहुत्व का प्रतिपादन किया जाता है। अवगाहना-की अपेक्षा से सब से स्तोक चक्षुइन्द्रिय है, उसकी अपेक्षा श्रोत्रेन्द्रिय अवगाहना से संख्यातगुणा है, श्रोत्रेन्द्रिय की अपेक्षा प्राणेन्द्रिय अवगाहना से संख्यातगुणा है, घ्राणेन्द्रिय की अपेक्षा जिहवाइन्द्रिय अवगाहना से असंख्यातगुणा है और जिहा-इन्द्रिय की अपेक्षा अवगाहना से स्पर्शनेन्द्रिय संख्यातगुणा अधिक है। ___स्पर्शनेन्द्रिय की अवगाहनार्थता से चक्षुइन्द्रिय प्रदेशार्थता से अनन्तगुणा है, श्रोत्रेन्द्रिय प्रदेशार्थता से संख्यातगुणा है, घ्राणेन्द्रिय प्रदेशार्थना से संख्यातજિહા ઈન્દ્રિય પ્રદેશથી અસંખ્યાત ગણું અધિક છે. જિલ્લા ઇન્દ્રિયની અપેક્ષાએ સ્પશે ન્દ્રિય પ્રદેશથી સંખ્યાત ગણું અધિક છે, એ બાબતમાં યુકિત પૂર્વવત સમજી લેવી જોઈએ, - હવે અવગાહના અને પ્રદેશ બન્નેની અપેક્ષાએ અલ્પ બહત્વનું પ્રતિપાદન કરાય છે અવગાહનાની અપેક્ષાએ બધાથી છેડી ચક્ષુ ઇન્દ્રિય છે, તેની અપેક્ષાએ શ્રેન્દ્રિય અવગાહના થી સંખ્યાત ગણી છે, બે બેન્દ્રિયની અક્ષિાએ ધ્રાણેન્દ્રિય અવગાહનાથી સંખ્યાત ગણી છે, ઘ્રાણેન્દ્રિયની અપેક્ષાએ જિહુદ્રિપ અવગાહનાથી અસંખ્યાતગણી અને જિહુવેન્દ્રિયની અપેક્ષાએ અવગાહનાથી સ્પર્શેન્દ્રિય સંખ્યાત ગણ અધિક છે. સ્પર્શેન્દ્રિયની અવગાહનાથી ચક્ષુ ઈન્દ્રિય પ્રદેશાર્થતાથી અનન્ત ગણી છે, સેન્દ્રિય પ્રદેશાર્થતાથી સંખ્યાત ગણુ છે, ઘ્રાણેન્દ્રિય પ્રદેશાર્થતાથી સંખ્યાતગણી છે, જિન્દ્રિય श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy