SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४४ प्रज्ञापनासूत्रे 'गोयमा !' हे गौतम ! ' ओसन्नं कारणं पडुच्च भयसन्नोवउत्ता' उत्सन्नम् कारणं बाल्येन बाह्य कारणम् प्रतीत्य - आश्रित्य नैरयिका भयसंज्ञोपयुक्ता भवन्ति, उत्सन्न शब्दस्य बाह्य बाहुल्यार्थकता च बोध्या, तथा च तेषां सर्वतः प्रभूतानि परमाधर्मोत्पादका यः शूलशक्तिकुन्तादीनि भयोत्पादकानि भवन्ति, 'संतइभावं पडुच्च आहारसम्भोवउत्ता वि जाव परिग्गहसभोवउत्ता वि' सन्ततिभावम् - आन्तरमनुभवभावं प्रतीत्य आश्रित्य - आन्तरानुभवभावापेक्षयेत्यर्थः नैरयिका आहारसंज्ञोपयुक्ता अपि यावत् भयसंज्ञोपयुक्ता अपि मैथुनसंज्ञोपयुक्ता अपि, परिग्रहसंज्ञोपयुक्ता अपि भवन्ति, अथैतेषां नैरयिषाणामल्पबहुत्वं प्ररूपयितुं गौतमः पृच्छति'एएसिणं भंते ! णेरइयाणं आहारसन्नोवउत्ताणं, भयसभोवउत्ताणं, मेहुणसन्नोवउत्ताणं, परिताण करे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा ?” हे भदन्त ! एतेषां खलु नैरयिकाणां आहारसंज्ञोपयुक्तानां भयसंज्ञोपयुक्तानां, मैथुनसंज्ञोपयुक्तानां परिग्रहसंज्ञोपयुक्तानाञ्च मध्ये कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा विशेषा " श्रीभगवान् हे गौतम! बहुलता से बाह्य कारणों की अपेक्षा नारक भयसंज्ञा के उपयोग वाले होते हैं । मूलपाठ में प्रयुक्त 'ओसन्न' शब्द बहुलता से बाह्य का वाचक है । नारकों में परमाधार्मिक देवों के द्वारा विक्रिया किये हुए शूल, शक्ति, भाला आदिक शस्त्रों का भय बहुत रहता है । संततिभाव अर्थात् आन्तरिक अनुभवरूप भाव की अपेक्षा से नारक जीव आहारसंज्ञा में भी उपयुक्त होते हैं, मैथुनसंज्ञा में भी उपयुक्त होते हैं और परिग्रहसंज्ञा में भी उपयुक्त होते हैं । तात्पर्य यह है कि यों तो नारकों में आहारादि सभी संज्ञाएं होती हैं परन्तु भयसंज्ञा अधिक होती है । -- अब संज्ञाओं की अपेक्षा से नारकों का अल्पबहुत्व प्रदर्शित करते हैंश्री गौतम - हे भगवन् ! आहारसंज्ञा में उपयोग वाले, भयसंज्ञा में उपयोग वाले, मैथुनसंज्ञा में उपयोग वाले और परिग्रहसंज्ञा में उपयोग वाले नारकों में શ્રી ભગવાન્—હૈ ગૌતમ : બહુલતાથી ખાહ્ય કારણાની અપેક્ષાએ નારક ભયસ જ્ઞાના उपयोगवाजा थाय छे. भूलयाहमा 'प्रयुक्त' 'ओसन्न' शब्द महुसताथी मानो वाय અને છે. નારકામાં પરમાધાર્મિક ધ્રુવેના દ્વારા વિક્રિયા કરેલા શુલ શક્તિ ભાલા વિગેરે શસ્ત્રાના ભય ઘણા રહે છે. ‘સન્તતિ' ભાવ અર્થાત્ આન્તરિક અનુભવ રૂપ ભાવની અપેક્ષાએ નારક જીવ આહાર સંજ્ઞામાં પણ ઉપયુક્ત થાય છે. મૈથુન સંજ્ઞામાં પણ ઉપયુક્ત થાય છે અને પરિગ્રહ સત્તામાં પણ ઉપયેગી થાય છે. તાત્પર્ય એ છે કે આમ તા નારકામાં આહારાદિ બધી સંજ્ઞાઓ થાય છે. પરન્તુ લયસ'ના અધિક હાય છે. હવે સંજ્ઞાઓની અપેક્ષાએ નારકાના અલ્પ બહુત્વ પ્રદશિત કરે છે શ્રી ગૌતમસ્વામી :-હે ભગવન્ ! આહાર 'જ્ઞામાં ઉપયેગવાળા, ભય સંજ્ઞામાં ઉપયાગવાળા, મૈથુન સંજ્ઞામાં ઉપયેગવાળા, અને પરિગ્રહ સ ́જ્ઞામાં ઉપચેગવાળા નારકામાં श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy