SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ८ सू. १ संज्ञापदनिरूपणम् पण्णत्ताओ' असुरकुमाराणां दश संज्ञाः प्रज्ञप्ताः, 'तं जहा-आहारसना जाव ओघसन्ना' आहारसंज्ञा, यावत-भयसंज्ञा, मैथुनसंज्ञा, परिग्रहसंज्ञा, क्रोधसंज्ञा, मानसंज्ञा, मायासंज्ञा, लोभसंज्ञा, लोकसंज्ञा, ओघसंज्ञा च, "एवं जाव थणियकुमाराणं' एवम्-असुरकुमारोक्तरीत्या यावत् -नागकुमार-सुवर्णकुमार अग्निकुमार-विद्युत्कुमार उदधिकुमार द्वीपकुमार दिक्कुमार पवनकुमारस्तनितकुमाराणां पूर्वोक्ता दश संज्ञाः, प्रज्ञप्ताः, ‘एवं पुढविकाइयाणं जाव वेमाणियावसाणाणं नेयव्वं' एवम्-पूर्वोक्तरीत्या पृथिवीकायिकानां यावत्-अप्कायिकतेजस्कायिक वायुकायिकवनस्पतिकायिकविकलेन्द्रियतिर्यग्योनिकपञ्चन्द्रियमनुष्यवानव्यन्तरज्योतिष्कवैमानिकावसानानां दशसंज्ञाः प्रज्ञप्ताः, इति ज्ञातव्यम् , गौतमः पृच्छति-'णेरइयाणं भंते ! किं आहारसन्नोवउत्ता, भयसन्नोवउत्ता, मेहुणसनोवउत्ता, परिग्गहसनोवउत्ता?' हे भदन्त ! नैरयिकः खलु किम् आहारसंज्ञोपयुक्ताः-आहारसंज्ञोपयोगवन्तो भवन्ति ? किं वा भयसंज्ञोपयुक्ताः-भयसंज्ञोपयोगवन्तो भवन्ति ? किं वा मैथुनसंज्ञोपयुक्ताः-मैथुनसंज्ञोपयोगवन्तो भवन्ति ? किं वा-परिग्रहसंज्ञोपयुक्ताः-परिग्रहसंज्ञोपयोगवन्तो भवन्ति ? भगवान्-आहसंज्ञा अथवा ओघसंज्ञा अर्थात् पूर्वोक्त सभी। ___ अस्तुरकुमारों की तरह नागकुमार, सुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उदधिकुमार, दीपकुमार, दिक्कुमार, पवनकुमार, स्तनितकुमार देवों में भी पूर्वोक्त दशों संज्ञाएं पाई जाती है । इसी प्रकार पृथिवीकायिकों से लेकर वैमानिकों तक अर्थात् पृथ्वीकायिक, अप्कायिक, तेजस्कायिक, वायुकायिक, वनस्पतिकायिक, विकलेन्द्रिय, पंचेन्द्रियतिथंच, मनुष्य, वानव्यन्तर, ज्योतिष्क और वैमानिक देवों में ये दशों संज्ञाएं समझ लेनी चाहिए। श्रीगौतमस्वामी-हे भगवन् ! नारक जीव क्या आहारसंज्ञा में उपयुक्त अर्थात् आहारसंज्ञा में उपयोग वाले होते हैं, अथवा भयसंज्ञा में उपयोग वाले होते हैं, या भैथुनसंज्ञा में उपयोग वाले होते हैं ? । - શ્રી ભગવન –હે ગૌતમ! દશ સંજ્ઞાઓ કહેલી છે, તેઓ આ પ્રકારે છે–આહાર સંજ્ઞા યાવત્ ઓઘ સંજ્ઞા અર્થાત્ પૂર્વોક્ત બધા અસુરકુમારની જેમ નાગકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વિદુકુમાર, ઉધિકુમાર, દ્વીપકુમાર, દિકુમાર, પવનકુમાર, સ્વનિતકુમાર દેવમાં પણ પૂર્વોક્ત દશે સંજ્ઞાઓ મળી આવે છે. એ જ પ્રકારે પૃથ્વીકાયિકેથી લઈને વૈમાનિક સુધી અર્થાત્ પૃથ્વીકાયિક, અષ્કા(३४, १४२४थि४, पाय, वनस्पतिय, विसन्द्रिय, पयन्द्रिय तिय"य, मनुष्य, વનવ્યન્તર, જ્યોતિષ્ક અને વૈમાનિક દેવામાં પણ દશ સંજ્ઞાઓ સમજી લેવી જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવન્! નારક જીવ શું આહારસંશામાં ઉપયુક્ત અર્થાત્ આહાર સંજ્ઞામાં ઉપગવાળા થાય છે, અથવા ભય સંજ્ઞામાં ઉપગ વાળા થાય છે, અગર મૈથુન સંજ્ઞામાં ઉપગવાળા થાય છે અગર પરિગ્રહ સંજ્ઞામાં ઉપગવાળા થાય છે? श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy