SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ प्रमेयचोधिनी टीका पद १४ सु० २ क्रोधप्रकारविशेषनिरूपणम् यावद्-असुरकुमारादि दशभवनपति पृथियोकायिकादि-पश्चैकन्द्रियविकलेन्द्रियपश्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकानामपि बोध्यम्, तथा च नैरयिकादि वैमानिकान्ता अपि जीवाः कषायपरिणताः क्रोधमानमायालोभैः कारणीभूतैः अष्टौ कर्मप्रकृतीश्चितवन्त इत्याशयः, इति भूतकालविषयको दण्डकः, अथ वर्तमानकालविषयकं दण्डकमधिकृत्य प्ररूपयितुमाह-'जीवा णं मंते ! कइहिं ठाणेहिं अट्ठकम्मपगडीओ चिणंति ?' गौतमः पृच्छति-हे भदन्त ! जीवाः खलु कषायपरिणताः कतिभिः स्थानः कारणैः अष्टौ कर्मप्रकृतीश्चिन्यन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'चउहि ठाणेहि कषायपरिणताः जीवाश्चतुर्भिः स्थानः कारणैः अष्टौ कर्मप्रकृतीश्चिन्वन्ति 'तं जहा-कोहेणं माणेणं मायाए लोभेणं' तद्यथा-क्रोधेन मानेन मायया लोभेन चेत्याशयः, ‘एवं नेरइया जाव वेगाणिया' एवम्-सामान्यजीवोक्तिरीत्या नैरयिकाः यावत्-असुरकुमारादि दश भवनपति पृथि. चाहिए, अर्थात् असुरकुमार आदि दश भवनपतियों, पृथ्वीकायिक आदि पांच एकेन्द्रियों, विकलेन्द्रियों, पंचेन्द्रिय तिर्यंचों, मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों के विषय में भी समझ लेना चाहिए । अर्थात् नैरयिकों से लेकर वैमानिकों तक के सभी चौवीसों दंडकों के जीवों ने क्रोध, मान, माया और लोभ के कारण आठ कर्मप्रकृतियों का चय किया है । यह भूतकाल संबंधी दंडक हुआ। अब वर्तमानकाल विषयक दंडक को लेकर प्ररूपणा करते हैं गौतमस्वामी-हे भगवन् ! कितने स्थानों अर्थात् कारणों से जीव आठ कर्मप्रकृतियों का चय करते हैं ? भगवन-हे गौतम ! कषायपरिणत जीव चार कारणों से आठ कर्मप्रकृतियों का चय करते हैं । वे चार कारण हैं-क्रोध, मान, माया, और लोभ । इसी प्रकार नारकों से लेकर वैमानिकोंतक समझना चाहिए, अर्थात् નારકથી લઈને વૈમાનિક સુધી કહેવું જોઈએ, અર્થાત્ અસુરકુમાર આદિ દશ ભવનપતિ, પૃથ્વીકાયિક આદિ પાંચ એકેન્દ્રિ, વિલેન્દ્રિ, પચન્દ્રિયતિય, મનુષ્યો વનવ્યન્તરો, તિષ્ક અને વિમાનિકેના વિષયમાં પણ આજ પ્રમાણે સમજી લેવું જોઈએ. અર્થાત નિરયિકોથી લઈને વૈમાનિક સુધીના બધા ચોવીસ દંડકના જીએ ક્રોધ, માન, માયા અને લેભના કારણે આઠ કર્મપ્રકૃતિને ચય કર્યો છે. આ ભૂતકાળ સમ્બન્ધી દંડક થયે. હવે વર્તમાન કાલ વિષયક દંડકને લઈને પ્રરૂપણ કરે છે A શ્રી ગૌતમસ્વામી–હે ભગવન્ ! કેટલા સ્થાને અર્થાત્ કારણથી જીવ આઠ કર્મપ્રકૃતિને ચય કરે છે? શ્રી ભગવાન-હે ગૌતમ! કષાય પરિણત જીવ, ચાર કારણથી આઠ કર્મ પ્રકૃતિના यय ४२ छ. ते थार र छ-ठोध, भान, भाया अन सोम, એજ પ્રકારે નારકથી લઈને વૈમાનિકે સુધી સમજવું જોઈએ, અર્થાત અસુરકુમાર प्र० ७२ श्री प्रापन। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy