SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५४४ प्रज्ञापनामुत्रे याए बंधो न होइ, समलुक्खयाए वि ण होइ । वेमायणिद्धलुक्खत्तणेण बंधो उ खंधाण ॥१॥ समस्निग्धतायां - परस्परं समस्तिग्धत्वे - समगुण स्निग्धत्वे बन्धो न भवति, तथ। परस्परं समरूक्षतायामपि- समगुणरूक्षत्वेऽपि बन्धो न भवति, विमात्रस्निग्ध रूक्षत्वेन - यदापरस्परं स्निग्धतायाः रूक्षतायाश्च विमात्रा- भवति तदा स्कन्धानां बन्धस्तु संजायते तथाहिसमगुण स्निग्धस्य परमाण्वादेः समगुणस्निग्धेन परमाण्वादिना सह सम्बन्धो न भवति, एवं समगुणरूक्षस्यापि परमाण्वादेः समगुणरूक्षेण परमाण्यादिना सह सम्बन्धो न भवति अपितु विषमगुण स्निग्धस्य परमाण्वादेः विषमगुणस्निग्धेन, विषमगुणरूक्षस्य च विषमगुणरूक्षेण सम्बन्धो विषममात्रत्वात्परस्परमुपजायते इतिभावः, अथ विषममात्राप्रस्तावात् तत्प्ररूपणार्थमाह - 'णिद्धस्स णिज्रेण दुर्यााहिएणं, दुक्खरस लुक्खेण दुयाहिएणं । णिद्धस्य लुक्खेण उवेड् बंधो, जहण्णवज्जो सिमो समो वा ||२||' स्निग्धस्य रूक्षेण उपैति बन्धः, जघन्य बिषमः समो वा इति, अयं भावः - यदा स्निग्धस्य परमाण्वादेः स्निग्धगुणेनै । परमाण्वादिना सह वेद् भवेत्तदा नियमो द्वयादिकाधिकगुणेनैव परमाण्वादिना सहेत्यर्थः एवं रूक्षगुणस्यापि परमाणणदेः रूक्षगुणेन परमाण्वादिना सह यदा बन्धश्चेद् भवेत्तदा तस्यापि नियमतपुद्गलों का बन्ध नहीं होता है और समान गुण वाले रूक्ष पुद्गलों का भी बन्ध नहीं होता है, किन्तु जब स्निग्धता और रूक्षता की मात्रा विषम होती है, तब स्कंधों का परस्पर बन्ध होता है । अर्थात् समान गुण स्निग्ध परमाणु आदि का समान गुण स्निग्धता वाले परमाणु आदि के साथ बंध नहीं होता । इसी प्रकार समान गुण रूक्ष परमाणु आदि के साथ समान गुण रुक्ष परमाणु आदि का बंध नहीं होता है । किन्तु विषम गुण वाले स्निग्ध परमाणु आदि का विषम गुण वाले स्निग्ध परमाणु के साथ और विषमगुण रूक्ष का विषमगुण रूक्ष परमाणु के साथ बंध होता है । अब विषम मात्रा के प्रकरण के कारण उसकी प्ररूपणा करने के लिए कहते हैं- 'यदि स्निग्ध परमाणु आदि का स्निग्ध परमाणु आदि के साथ बंध होता है तो दो गुण अधिक परमाणु आदि के साथ ही होता સમાન ગુણુ સ્નિગ્ધતા વાળા પુદ્ગલાને બન્ધ નથી હેાતા, અને સમાન ગુણ રૂક્ષતા વાળા પુદ્ગલાના પણ બંધ થતો નથી. કિન્તુ જ્યારે સ્નિગ્ધતા અને રૂક્ષતાની માત્રા વિષમ થાય છે, ત્યારે સ્કન્ધાના પરસ્પર અન્ય થાય છે- અર્થાત્ સમાન ગુણ પરમાણુ અહિંના સમાન ગુણુ સ્નિગ્ધતાવાળા પરમણુ આદિની સાથે બન્ધ નથી થતા એ જ પ્રકારે સમાન ગુણુ રૂક્ષ પરમાણુ આદિના સાથે સમાન ગુણુ રૂક્ષ પરમાણુ સાથે પણ નથી થતા પરંતુ વિષમ ગુણવાળા સ્નિગ્ધ પરમાણુ આદિના વિષમ ગુણવાળા સ્નિગ્ધની સાથે અને વિષમ ગુણવાળા રૂક્ષને વિષમ ગુણ રૂક્ષની સાથે અન્ય થાય છે હવે વિષમ માત્રાના પ્રકરણના કારણે તેની પ્રરૂપણા કરવા માટે કહે છે આદિની યદિ સ્નિગ્ધ પરમાણુ આદિના સ્નિગ્ધ પરમાણુ આદિની સાથે અન્ય થાય છે તો એ ગુણુ અધિક પરમાણુ સ્માદિની સાથે જ બંધ થાય છે. એજ પ્રકારે રૂક્ષ પરમાણુ श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy