SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १३ स्०३ अजीपपरिणाम निरूपणम् ५४३ परिणामे १' तद्यथा बन्धनपरिणामः १, 'गतिपरिणामे २' गतिपरिणामः २, 'संठाणपरिणामे ३' संस्थानपरिणामः ३, 'भेदपरिणामे ४' भेदपरिणामः ४, 'वण्णपरिणामे ५ ' वर्णपरिणामः ५, 'गंधपरिणामे ६' गन्धपरिणामः ६, 'रसपरिणामे ७' रसपरिणामः ७, ' फासपरिणामे ८' स्पर्श परिणामः ८, 'अगुरुलहुयपरिणामे ९ अगुरुलघुकपरिणामः ९, 'सदपरिणामे १० ' शब्दपरिणामश्च १०, गौतमः पृच्छति - 'बंधणपरिणामे णं भंते ! कइ विहे पण्णत्ते ?' बन्धनपरिणामः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? भगवानाह - 'गोयमा !' हे गौतम ! 'दुविहे पण्णत्ते' बन्धनपरिणामो द्विविधः प्रज्ञप्तः, 'तं जहा - - णिद्धबंधणपरिणामे लक्खषणपरिणामे य' तद्यथा - स्निग्धवन्धन परिणामः, रूक्षबन्धन परिणामश्च तत्र स्निग्धस्य बन्धन परिणामः स्निग्धबन्धपरिणामः, एवं रूक्षस्य बन्धनपरिणामो रूक्षबन्धन परिणाम इत्यर्थः, अथ कथं तावत् स्निग्धस्य सतो बन्धनपरिणामः संजायते ? कथं वा रूक्षस्य सतो बन्धन परिणामः संजायते ? इत्याकाङ्क्षा शान्त्यर्थं बन्धन परिणामलक्षणं प्ररूपयति- 'समणि - गया है । वह इस प्रकार है - (१) बन्धन परिणाम (२) गतिपरिणाम (३) संस्थान परिणाम (४) भेदपरिणाम (५) वर्णपरिणाम (६) गंधपरिणाम ( ७ ) रसपरिणाम (८) स्पर्शपरिणाम (९) अगुरुलघुपरिणाम और (१) शब्दपरिणाम गौतम - हे भगवन् ! बन्धन परिणाम कितने प्रकार का कहा है ? भगवान् - हे गौतम! बन्धन परिणाम दो प्रकार का कहा है- वह इस प्रकार है - स्निग्धबन्धन परिणाम और रूक्षबन्धनपरिणाम | स्निग्ध पुद्गल का बन्धन रूप परिणाम स्निग्धबन्धन परिणाम कहलाता है और रूक्षपुद्गल का बन्धनरूप परिणाम रूक्षबन्धन परिणाम कहलाता है। स्निग्ध का और रूक्ष का बन्धन परिणाम किस प्रकार से होता है ? इस आकांक्षा की शांति के लिए बन्धन परिणाम के लक्षण की प्ररूपणा करते हैं - 'समान गुण स्निग्धता वाले શ્રી ભગવન્ ! ઉત્તર આપે છે-હેગૌતમ! અજીવ પરિણામ દેશ પ્રકારના કહ્યાં છે. તે આ પ્રકારે છે (१) अन्धन परिणाम (२) गतिपरिणाम ( 3 ) संस्थानपरिणाम (४) ले परिणाम (4) वायुं परिणाम (६) गंधपरिणाम (७) रसपरिणाम (८) स्पर्श परिणाम (E) भगु३सघु परिणाम भने (१०) शब्दपरिणाम. શ્રી ગૌતમસ્વામી-હે ભગવન્! અન્ધન પરિણામ કેટલા પ્રકારના કહ્યાં છે ? શ્રી ભગવાન્—હૈં ગૌતમ ! અન્ધન પરિણામ એ પ્રકારના કહ્યાં છે તે આ પ્રકારે છે સ્નિગ્ધ અન્ધન પરિણામ અને રૂક્ષ બન્ધન પરિણામ છે. સિગ્મ પુદ્ગલના અન્ધન રૂપી પરિણામ સ્નિગ્ધ અન્ધન પરિણામ કહેવાય છે અને રૂક્ષ પુદ્ગલના અન્ધન રૂપ પરિણામ રૂક્ષ અન્ધન પરિણામ કહેવાય છે. સ્નિગ્ધના અને રૂક્ષના અન્ધન પરિણામ કયા પ્રકારથી થાય છે ? એ આકાંક્ષાની શાન્તિ કરવાને માટે બન્ધન પરિણામના લક્ષણુની પ્રરૂપણા કરે છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy